________________
१०७४ सुत्तागमे
[नंदीसुतं सुयं अणाइयं अपज्जवसियं च, सव्वागासपएसग्गं सव्वागासपएसेहिं अणंतगुणियं पज्जवक्खरं निप्फज्जइ, सव्वजीवाणंपि य णं अक्खरस्स अणंतभागो निच्चुग्याडिओ जइ पुण सोऽवि आवरिजा तेणं जीवो अजीवत्तं पाविजा,-"सुझुवि मेहसमुदए, होइ पभा चंदसूराणं' सेत्तं साइयं सपज्जवसियं, सेत्तं अणाइयं अपजवसियं ॥ ४३ ॥ से किं तं गमियं ? गमियं दिट्ठिवाओ, से किं तं अगमियं ? अगमियं कालियं सुयं, सेत्तं गमियं, सेत्तं अगमियं । अहवा तं समासओ दुविहं पण्णत्तं, तंजा-अंगपविलु, अंगबाहिरं च । से किं तं अंगबाहिरं ? अंगबाहिरं दुविहं पण्णत्तं, तंजहा-आवस्सयं च, आवस्सयवइरित्तं च । से किं तं आवस्सयं ? आवस्सयं छव्विहं पण्णत्तं, तंजहासामाइय, चउवीसत्थओ, वंदणयं, पडिक्कमणं, काउस्सग्गो, पच्चक्खाणं; सेत्तं आवस्सयं । से किं तं आवस्सयवइरित्तं ? आवस्सयवइरित्तं दुविहं पण्णत्तं, तंजहा-कालियं च उकालियं च । से किं तं उक्कालियं ? २ अणेगविहं पण्णत्तं, तंजहा-दसवेयालियं, कप्पियाकप्पियं, चुल्लकप्पसुयं, महाकप्पसुयं, उववाइयं, रायपसेणियं, जीवाभिगमो, पण्णवणा, महापण्णवणा, पमायप्पमायं, नंदी, अणुओगदाराई, देविंदत्थओ, तंदुलवेयालियं, चंदाविज्झयं, सूरपण्णत्ती, पोरिसिमण्डलं, मण्डलपवेसो, विजाचरणविणिच्छओ, गणिविजा, झाणविभत्ती, मरणविभत्ती, आयविसोही, वीयरागसुयं, संलेहणा. सुयं, विहारकप्पो, चरणविही, आउरपच्चक्खाणं, महापच्चक्खाणं, एवमाइ; सेत्तं उक्कालियं । से किं तं कालियं ? कालियं अणेगविहं पण्णत्तं, तंजहा-उत्तरज्झयणाई, दसाओ, कप्पो, ववहारो, निसीहं, महानिसीहं, इसिभासियाई, जम्बूदीवपन्नत्ती, दीवसागरपन्नत्ती, चंदपन्नत्ती, खुड्डिया-विमाणपविभत्ती, मह छिया-विमाणपविभत्ती, अंगचूलिया, वग्गचूलिया, विवाहचूलिया, अरुणोववाए, वरुणोववाए, गरुलोबवाए, धरणोववाए, वेसमणोववाए, वेलंधरोववाए, देविंदोववाए, उट्ठाणसुए, समुठ्ठाणमुए, नागपरियावलियाओ, निरयावलियाओ, कप्पियाओ, कप्पवडिंसियाओ, पुफियाओ, पुप्फचूलियाओ, वण्हीदसाओ, [आसीविसभावणाणं, दिट्ठिविसभावणाणं, सुमिणभावणाणं, महासुमिणभावणाणं, तेयग्गिनिसग्गाणं,] एवमाइयाई चउरासीई पइन्नगसहस्साई भगवओ अरहओ उसहसामिस्स आइतित्थयरस्स, तहा संखिज्जाई पइन्नगसहस्साई मज्झिमगाणं जिणवराणं, चोद्दस-पइन्नगसहस्साई भगवओ वद्धमाणसामिस्स, अहवा जस्स जत्तिया सीसा उप्पत्तियाए वेणइयाए कम्मयाए पारिणामियाए चउ विहाए बुद्धीए उववेया तस्स तत्तियाइं पइण्णगसहस्साई, पत्तेयबुद्धावि तनिया चेव, सेत्तं कालियं, सेत्तं आवस्सयवइरित्तं, सेत्तं अणंगपविढे ॥ ४४ ॥ से किं तं अंगपविटुं ? अंगपविढे दुवालसविहं पण्णत्तं, तंजहा-आयारो १, सृयगडो २,