________________
सा० स० अणाइयमपजवसियं]
सुत्तागमे
१०७३
अभिसंधारणपुव्विया करणसत्ती से णं असण्णीति लब्भइ, सेत्तं हेऊवएसेणं । से किं तं दिठिवाओवएसेणं ? दिठिवाओवएसेणं सण्णिसुयस्स खओवसमेणं सण्णी लब्भइ, असण्णिसुयस्स खओवसमेणं असण्णी लब्भइ, सेत्तं दिट्ठिवाओवएसेणं । सेत्तं सण्णिसुयं । सेत्तं असण्णिसुयं ॥ ४० ॥ से किं तं सम्मसुयं ? सम्मसुयं जं इमं अरहंतेहिं भगवंतेहिं उप्पण्णनाणदंसणधरेहिं तेलुकनिरिक्खियमहियपूइएहिं तीयपडुप्पण्णमणागयजाणएहिं सव्वण्णूहिं सव्वदरिसीहिं पणीयं दुवालसंगं गणिपिडगं, तंजहा-आयारो १ सूयगडो २ ठाणं ३ समवाओ ४ विवाहपण्णत्ती ५ नायाधम्मकहाओ ६ उवासगदसाओ ७ अंतगडदसाओ ८ अणुत्तरोववाइयदसाओ ९ पण्हावागरणाई १० विवागसुयं ११ दिट्ठिवाओ १२, इच्चेयं दुवालसंगं गणिपिडगं चोद्दसपुव्विस्स सम्मसुयं, अभिण्णदसपुव्विस्स सम्मसुयं, तेण परं भिण्णेसु भयणा, सेत्तं सम्मसुयं ॥ ४१ ॥ से किं तं मिच्छासुयं ? मिच्छासुयं जं इमं अण्णाणिएहिं मिच्छादि ट्ठिएहिं सच्छंदबुद्धिमइविगप्पियं, तंजहा-भारहं, रामायणं, भीमासुरुक्खं, कोडिल्लयं, सगडभदियाओ, खोड( घोडग )मुहं, कप्पासियं, नागसुहुमं, कणगसत्तरी, वइसेसियं, बुद्धवयणं, तेरासियं, काविलियं, लोगाययं, सद्वितंतं, माढरं, पुराणं, वागरणं, भागवयं, पायंजली, पुस्सदेवयं, लेहं, गणियं, सउणरुयं, नाडयाई, अहवा बावत्तरिकलाओ, चत्तारि य वेया संगोवंगा, एयाई मिच्छदिहिस्स मिच्छत्तपरिग्गहियाई मिच्छासुयं, एयाई चेव सम्मदिद्विस्स सम्मत्तपरिग्गहियाई सम्ममुयं, अहवामिच्छादिहिस्सवि एयाई चेव सम्ममयं, कम्हा ? सम्मत्तहेउत्तणओ जम्हा ते मिन्छादि ट्ठिया तेहिं चेव समएहिं चोइया समाणा केइ सुपक्खदिट्ठीओ चयंति, सत्तं मिच्छामुयं ॥ ४२ ॥ से किं तं साइयं सपज्जवसियं, अणाझ्यं अपज्जवसियं च ? इञ्चेदयं दुवालसंगं गणिपिडगं बुच्छित्तिनयठ्याए साइयं सपज्जवसियं, अबुच्छित्तिनययाए अणाइयं अपजवसियं, तं समासओ चउव्विहं पण्णत्तं, तंजहा-दव्वओ खितओ कालओ भावओ, तत्थ दबओ णं सम्मसुयं एगं पुरिसं पडुच साइयं सपजवसियं, बहवे पुरिसे य पडुच्च अणाइयं अपज्जवसियं, खेत्तओ णं पंच भरहाई पंचेरवयाई पडुश्च साइयं सपज्जवसियं, पंच महाविदेहाई पटुच अणाइयं अपज्जवसियं, कालओ णं उस्मप्पिणि ओसप्पिणिं च पडच साइयं सपज्जवसियं, नोउस्स पिणि नोओगप्पिणिं च पश्च अणाइयं अपज्जवसिंयं, भावओ णं जे जया जिण पन्नता भावा आविजंति, पनविनंति, पविजंति, दंसिज्जति, निदंसिजंति, उवदंसिर्जति, ते तया भावे पाय माइयं सपजवसियं, खाओसमियं पुण भावं पटुन अणाइयं अपजवासियं, अहवा भवसिद्धियस्स मुयं साइयं सपज्जवसियं च, अभवसिद्धियस्म
६८ मुत्ता