________________
२०७२ सुत्तागमे
[ नंदीसुत्तं जाणइ, न पासइ । कालओ णं आभिणिबोहियनाणी आएसेणं सव्वं कालं जाणइ, न पासइ । भावओ णं आभिणिबोहियनाणी आएसेणं सव्वे भावे जाणइ, न पासइ । उग्गह ईहाऽवाओ, य धारणा एव हुँति चत्तारि । आभिणिवोहियनाणस्स, भेयवत्थू समासेणं ॥ ८२॥ अत्थाणं उग्गहणम्मि उग्गहो, तह वियालणे ईहा । ववसायम्मि अवाओ, धरणं पुण धारणं बिंति ॥ ८३ ॥ उग्गह इकं समयं, ईहावाया मुहुत्तमद्धं तु । कालमसंखं संखं, च धारणा होइ नायव्वा ॥ ८४ ॥ पुढे सुणेइ सदं, रूवं पुण पासइ अपुढे तु । गंधं रसं च फासं च, वद्धपुढे वियागरे ॥ ८५ ॥ भासासममेढीओ, सई जं सुणइ मीसियं सुणइ । वीसेढी पुण सइं, सुणेइ नियमा पराघाए ॥८६॥ ईहा अपोह वीमंसा, मग्गणा य गवसणा । सन्ना सई मई पन्ना, सव्वं आभिणिबोहियं ॥ ८७ ॥ सेत्तं आभिणिबोहियनाणपरोक्खं [सेत्तं मइनाणं] ॥ ३७॥ से किं तं सुयनाणपरोक्खं ? सुयनाणपरोक्खं चोद्दसविहं पण्णत्तं, तंजहा-अक्खरसुयं १, अणक्खरसुयं २, सण्णिसुयं ३, असण्णिसुयं ४, सम्मसुयं ५, मिच्छसुयं ६, साइयं ७, अणाइयं ८, सपज्जवसियं ९, अपज्जवसियं १०, गमियं ११, अगमियं १२, अंगपविढे १३, अणंगपविढे १४ ॥ ३८ ॥से किं तं अक्खरसुयं ? अक्खरसुयं तिविहं पण्णत्तं, तंजहा-सन्नक्खरं, वंजणक्खरं, लद्धिअक्खरं । से किं तं सन्नक्खरं ? सन्नक्खरं अक्खरस्स संठाणागिई, सेत्तं सन्नक्खरं । से किं तं वंजणक्खरं ? वंजणक्खरं अक्खरस्स वंजणाभिलावो, सेत्तं वंजणक्खरं । से किं तं लद्धिअक्खरं ? लद्धिअक्खरं अक्खरलद्धियस्स लद्धिअक्खरं समुप्पज्जइ, तंजहा-सोइंदियलद्धिअक्खरं, चक्खिदियलद्धिअक्खरं, घाणिंदियलद्धिअक्खरं, रसणिदियलद्धिअक्खरं, फासिंदियलद्धिअक्खरं, नोइंदियलद्धिअक्खरं, सेत्तं लद्धिअक्खरं । सेत्तं अक्खरसुयं ॥ से किं तं अणक्खरमुयं ? अणक्खरसुयं अणेगविहं पण्णत्तं, तंजहा-ऊससियं नीससियं, निच्छूढं खासियं च छीयं च । निस्सिवियमणुसार, अणक्खरं छेलियाईयं ॥ ८८ ॥ सेत्तं अणक्खरसुयं ॥ ३९ ॥ से किं तं सण्णिसुयं ? सण्णिसुयं तिविहं पण्णत्तं, तंजहा-कालिओवएसेणं, हेऊवएसेणं, दिट्ठिवाओवएसेणं । से किं तं कालिओवएसेणं ? कालिओवएसेणं जस्स णं अत्थि ईहा, अवोहो, मग्गणा, गवेसणा, चिंता, वीमंसा, से णं सण्णीति लब्भइ, जस्स णं नत्थि ईहा, अवोहो, मग्गणा, गवेसणा, चिंता, वीमंसा, से गं असण्णीति लब्भइ, सेत्तं कालिओवएसेणं । से किं तं हेऊवएसेणं ? हेऊवएसेणं जस्स णं अत्थि अभिसंधारणपुव्विया करणसत्ती से णं सण्णीति लब्भइ, जस्स णं नत्थि
१ पाढंतरगाहा-अत्थाणं उग्गहणं, च उग्गहं तह वियालणं ईहं । ववसायं च अवायं, धरणं पुण धारणं बिंति ॥ १॥