________________
१०४५
अ० ३४ लेसाओ]
सुत्तागमे लपयला य । तत्तो य थीणगिद्धी उ, पंचमा होइ नायव्वा ॥५॥ चक्खुमचक्षू
ओहिस्सै, दंसणे केवले य आवरणे । एवं तु नवविगप्पं, नायव्वं दसणावरणं ॥ ६ ॥ (३) वेयणीयं पि य दुविहं, सायमसायं च आहियं । सायस्स उ बहू भेया, एमेव असायस्स वि ॥ ७ ॥ (४) मोहणिजे पि दुविहं, सणे चरणे तहा । दसणे तिविहं वुत्तं, चरणे दुविहं भवे ॥ ८ ॥ सम्मेत्तं चेव मिच्छेत्तं, सम्मामिच्छत्तमेवं य । एयाओ तिन्नि पयडीओ, मोहणिजस्स दंसणे ॥ ९॥ चरित्तमोहणं कम्म, दुविहं तु वियाहियं । कसायमोहणिज तु, नोकसौयं तहेव य ॥ १० ॥ सोलसविहभेएणं, कम्मं तु कसायजं । सत्तविहं नवविहं वा, कम्मं च नोकसायजं ॥ ११ ॥ (५) नेरइयतिरिक्खाउं, मणुस्साउं तहेव य। देवाउयं चउत्थं तु, आउकम्मं चउन्विहं ॥ १२ ॥ (६) नामकम्मं तु दुविहं, सुहमसेहं च आहियं । सुहस्स उ बहू भेया, एमेव असुहस्स वि ॥ १३ ॥ (७) गोयं कम्मं दुविहं, उच्च नीयं च आहियं । उच्चं अट्ठविहं होइ, एवं नीयं पि आहियं ॥ १४ ॥ (८) दाणे लाभे य भोगे य, उर्वभोगे वीरिऍ तहा। पंचविहमंतरायं, समासेण वियाहियं ॥ १५ ॥ एयाओ मूलपयडीओ, उत्तराओ य
आहिया। पएसग्गं खेत्तकाले य, भावं च उत्तरं सुण ॥ १६ ॥ सव्वेसिं चेव कम्माणं, पएसग्गमणंतगं । गठियसत्ताईयं, अंतो सिद्धाण आहियं ॥ १७ ॥ सव्वजीवाण कम्मं तु, संगहे छद्दिसागयं । सव्वेतु वि पएसेमु, सव्वं सव्वेण बद्धगं ॥ १८ ॥ उदहीसरिसनामाण, तीसई कोडिकोडिओ । उक्कोसिया ठिई होइ, अंतोमुहुत्तं जहन्निया ॥ १९ ॥ आवरणिज्जाण दुण्हं पि, वेयणिज्जे तहेव य । अंतराए य कम्मम्मि, ठिई एसा वियाहिया ॥ २० ॥ उदहीसरिसनामाण, सत्तरि कोडिकोडिओ । मोहणिजस्स उक्कोसा, अंतोमुहुत्तं जहनिया ॥ २१ ॥ तेत्तीससागरोवमा, उकोसेण वियाहिया । ठिई उ आउकम्मस्स, अंतोमुहुत्तं जहनिया ॥ २२ ॥ उदहीसरिसनामाण, वीसई कोडिकोडिओ । नामगोत्ताणं उक्कोसा, अट्ठमुहुत्ता जह, निया ॥ २३ ॥ सिद्धाणणंतभागो य, अणुभागा हवंति उ। सव्वेस वि पएसरगं सञ्चजीवे अइच्छियं ॥ २४ ॥ तम्हा एएसि कम्माणं, अणुभागा वियाणिया। एएसि संवरे चेव, खवणे य जए बुहो ॥ २५ ॥ त्ति-बेमि ॥ इति कम्मप्पयडी णामं तेतीसाइमं अज्झयणं समत्तं ॥ ३३ ॥
अह लेसज्झयणणामं चोत्तीसइमं अज्झयणं
लेसज्ञयणं पवक्खामि, आणुपुब्बि जहशमं । छण्हं पि कम्मलेसाणं, अणुभावे