________________
१०४४
सुत्तागमे
[उत्तरज्झयणसुत्तं परंपराओ। पदुद्दचित्तो य चिणाइ कम्म, जं से पुणो होइ दुहं विवागे ॥ ९८ ॥ भावे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमज्झे वि संतो, जलेण वा पोक्खरिणीपलासं ॥ ९९ ॥ एविंदियत्था य मपास्स अत्था, दुक्खस्स हेउं मणुयस्स रागिणो। ते चेव थोवं पि कयाइ दुक्खं, न वीयरागस्स करेंति किंचि ॥१०॥ न कामभोगा समयं उर्वति, न यावि भोगा विगइं उर्वति । जे तप्पओसी य परिग्गही य, सो तेसु मोहा विगई उवेइ ॥ १०१॥ कोहं च माणं च तहेव मायं, लोहं दुगुंछं अरइं रइं च । हासं भयं सोगपुमित्थिवेयं, नपुंसवेयं विविहे य भावे ॥१०२॥ आवजई एवमणेगरूवे, एवंविहे कामगुणेसु सत्तो । अन्ने य एयप्पभवे विसेसे, कारुण्णदीणे हिरिमे वइस्से ॥ १०३ ॥ कप्पं न इच्छिज्ज सहायलिच्छू, पच्छाणुतावे न तवप्पभावं । एवं वियारे अमियप्पयारे, आवजई इंदियचोरवस्से ॥ १०४ ॥ तओ से जायंति पओयणाई, निमजिउं मोहमहण्णवंमि। सुहेसिणो दुक्खविणोयणट्ठा, तप्पच्चयं उज्जमए य रागी ॥ १०५ ॥ विरजमाणस्स य इंदियत्था, सद्दाइया तावइयप्पगारा । न तस्स सव्वे वि मणुन्नयं वा, निव्वत्तयंती अमणुन्नयं वा ॥ १०६ ॥ एवं ससंकप्पविकप्पणासु, संजायई समयमुवट्ठियस्स । अत्थे य संकप्पयओ तओ से, पहीयए कामगुणेसु तण्हा ॥ १०७ ॥ स वीयरागो कयसव्वकिच्चो, खवेइ नाणावरणं खणेणं । तहेव जं दंसणमावरेइ, जं चंतरायं पकरेइ कम्मं ॥ १०८ ॥ सव्वं तओ जाणइ पासए य, अमोहणे होइ निरंतराए । अणासवे झाणसमाहिजुत्ते, आउक्खए मोक्खमुवेइ सुद्धे ॥ १०९ ॥ सो तस्स सव्वस्स दुहस्स मुक्को, जं वाहई सययं जंतुमेयं । दीहामयं विप्पमुक्को पसत्थो, तो होइ अचंतसुही कयत्थो ॥ ११० ॥ अणाइकालप्पभवस्स एसो, सव्वस्स दुक्खस्स पमोक्खमग्गो। वियाहिओ जं समुविच्च सत्ता, कमेण अच्चंतसुही भवंति ॥ १११ ॥ त्ति-बेमि ॥ इति पमायट्ठाणणामं बत्तीसइमं अज्झयणं समत्तं ॥३२॥
अह कम्मप्पयडी णामं तेत्तीसइमं अज्झयणं
अट्ठ-कम्माइं वोच्छामि, आणुपुब्बि जहक्कम । जेहिं बद्धो अयं जीवो, संसारे परिवट्टई ॥ १॥ नाणस्सावरणिजं, दंसणावरेणं तहा । वेयणिनं तहा मोहं, आउकम्म तहेव य ॥ २ ॥ नामकम्मं च गोयं च, अंतरायं तहेव य । एवमेयाइ कम्माई, अढेव उ समासओ ॥ ३ ॥ (१) नाणावरणं पंचविहं, सुयं आभिणिबोहियं । ओहिनौणं च तइयं, मणनाणं च केलं ॥ ४ ॥ (२) निद्दी तहेव पयलो, निद्दानिद्दा पय