________________
अ० २९ पेज्जदोसमिच्छादसणविजयफलं] सुत्तागमे परं अविज्झाएमाणे अणुत्तरेणं नाणदंसणेणं अप्पाणं संजोएमाणे सम्मं भावमाणे विहरइ ॥ ६० ॥ चरित्तसंपन्नयाए णं भंते ! जीवे किं जणयइ ? चरित्तसंपन्नयाए णं जीवे सेलेसीभाव जणयइ । सेलेसिं पडिवन्ने य अणगारे चत्तारि केवलिकम्मंसे खवेइ। तओ पच्छा सिज्झइ बुज्झइ मुच्चइ परिनिव्वायइ सव्वदुक्खाणमंतं करेइ ॥ ६१ ॥ सोइंदियनिग्गहेणं भंते ! जीवे किं जणयइ ? सोइंदियनिग्गहेणं जीवे मणुन्नामणुन्नेसु सद्देसु रागदोसनिग्गहं जणयइ । तप्पच्चइयं च णं कम्मं न बंधइ, पुव्ववद्धं च निजरेइ ॥६२॥ चक्खिदियनिग्गहेणं भंते ! जीवे किं जणयइ ? चक्खिदियनिग्गहेणं जीवे मणुन्नामणुन्नेसु रूवेसु रागदोसनिग्गहं जणयइ। तप्पच्चइयं च णं कम्मं न बंधइ, पुव्वबद्धं च निजरेइ ॥ ६३ ॥ घाणिंदियनिग्गहेणं भंते ! जीवे किं जणयह ? पाणिंदियनिग्गहेणं जीवे मणुन्नामणुन्नेसु गंधेमु रागदोसनिग्गहं जणयइ । तप्पच्चइयं च णं कम्मं न बंधइ, पुव्वबद्धं च निजरेइ ॥ ६४ ॥ जिभिदियनिग्गहेणं भंते ! जीवे किं जणयइ ? जिभिदियनिग्गहेणं जीवे मणुन्नामणुन्नेसु रसेलु रागदोस निग्गहं जणयइ । तप्पच्चइयं च णं कम्मं न बंधइ, पुन्वबद्धं च निजरेइ ॥ ६५ ॥ फासिंदियनिग्गहेणं भंते ! जीवे किं जणयइ ? फासिंदियनिग्गहेणं जीवे मणुन्नामणुन्नेसु फासेसु रागदोसनिग्गहं जणयइ । तप्पच्चइयं च णं कम्मं न बंधइ, पुव्ववद्धं च निजरेइ ॥ ६६ ॥ कोहविजएणं भंते ! जीवे कि जणयइ ? कोहविजएणं जीवे खेति जणयइ । कोहवेयणिज कम्मं न बंधइ, पुव्वबद्धं च निजरेइ ॥ ६७ ॥ माणविजएणं भंते ! जीवे किं जणयइ ? माणविजएणं जीवे मद्दवं जणयइ । माणवेयणिज्जं कम्मं न बंधइ, पुव्ववद्धं च निजरेइ ॥ ६८ ॥ मायाविजएणं भंते ! जीवे किं जणयइ ? मायाविजएणं जीवे अजवं जणयइ। मायावेयणिज्जं कम्मं न बंधइ, पुव्वबद्धं च निजरेइ ॥ ६९॥ लोभविजएणं भंते ! जीवे किं जणयइ ? लोभविजएणं जीवे संतोसं जणयइ । लोभवेयणिज कम्मं न बंधइ, पुव्ववद्धं च निजरेद ॥ ७० ॥ पिजदोसमिच्छादंसणविजएणं भंते ! जीवे किं जणयइ ? पिज्जदोसमिच्छादसणविजएणं जीवे नाणदंसणचरित्ताराहणयाए अब्भुढेइ । अविहस्स कम्मस्स कम्मगंठिविमोयणयाए तप्पटमयाए जहाणुपुवीए अट्ठावीसइविहं मोहणिज कम्मं उग्याएइ, पंचविहं नाणावरणिज, नवविहं दंसणावरणिजं, पंचविहं अंतराइयं, एए तिन्नि वि कम्मंसे जुगवं खर्वइ । तओ पच्छा अणुत्तरं कसिणं पडिपुण्णं निरावरणं वितिमिरं विसुद्धं लोगालोगप्पभावं केवलबरनाणदंसणं समुप्पाडेइ । जाव सजोगी भवद ताव इरियावहियं कम्मं निबंध मुहफरिसं दुसमयठिइयं, तं पढमसमए बद्धं बिझ्यसमए वेइयं तझ्यसमए निजिण्णं तं बद्धं पुढं उदीरियं वेइयं निजिण्णं सेयाले य अकम्मं चावि भवद ॥ १ ॥