________________
सुत्तागमे
[ओववाइयसुत्तं
जोयणसयसहस्सं आयामविक्खंभेणं तिण्णि जोयणसयसहस्साई सोलसमहम्मादं दोणि य सत्तावीसे जोयणसए तिण्णि य कोसे अट्ठावीसं च धणुमयं तेरग य अंगुलाई अद्धंगुलियं च किंचि विसेसाहिए परिक्खेवेणं पण्णत्ते, देवे णं महिथिए भहनुमा मह. ब्बले महाजसे महासुक्खे महाणुभावे सविलेवणं गंधसमुग्गयं गिहद २ नातं अवदालेइ २ त्ता जाव इणामेवत्तिकडे केवलकप्पं जंबुद्दीवं दीवं तिहिं अच्छराणिवाहिं तिसत्तखुत्तो अणुपरियट्टित्ता णं हव्वमागच्छेजा, से णूणं गोयमा ! से केवलकप्पे जंबुद्दीव २ तेहिं घाणपोग्गलेहिं फुडे ? हंता फुडे, छउमत्थे णं गोयमा ! मणुस्से तनि घाणपोग्गलाणं किंचि वण्णेणं वण्णं जाव जाणइ पासइ ? भगवं ! णो इणढे समझे, मे तणणं गोयमा ! एवं वुच्चइ-छउमत्थे णं मणुस्से तेसिं णिज्जरापोग्गलाणं नो किंचि वणणं वण्णं जाव जाणइ पासइ, ए सुहुमा णं ते पोग्गला पण्णत्ता, समणाउसो : गव्यलायपि य णं ते फुसित्ता णं चिट्ठति । कम्हा णं भंते ! केवली समोहर्णति ? कम्हा कवली समुग्घायं गच्छंति ?, गोयमा ! केवलीणं चत्तारि कम्मंसा अपलिक्खीणा भवति, तंजहा-वेयणिजं आउयं णामं गुत्तं, सव्वबहुए से वेयणिजे कम्मे भवट, गव्यन्यावं से आउए कम्मे भवइ, विसमं समं करेइ बंधणेहिं ठिइहि य, विगमसमकरणयाए बंधणेहिं ठिईहि य एवं खलु केवली समोहणंति एवं खलु केवली समुग्घायं गच्छेति । सव्वेवि णं भंते ! केवली समुग्घायं गच्छंति ? णो इणढे समझे, 'अकिनाणं समुग्घायं, अणंता केवली जिणा । जरामरणविप्पमुक्का, सिद्धिं वरगई गया ॥ १ ॥ कइसमए णं भंते ! आउजीकरणे पण्णत्ते? गोयमा! असंखेजसमझाए अंतीमुनिए पण्णत्ते । केवलिसमुग्घाए णं भंते ! कइसमइए पणत्ते ? गोयमा ! असमझा पणत, तंजहा-पढमे समए दंडं करेइ बिइए समए कवाडं करेइ तईए समाए मंथं करेइ चउत्थे समए लोयं पूरेइ पंचमे समए लोयं पडिसाहरइ छठे समए मंथं पडियाहरइ सत्तमे समए कवाडं पडिसाहरइ अट्ठमे समए दंडं पडिसाहरइ तओ पछा गरीरत्थे भवइ । सेणं भंते ! तहा समुग्घायं गए किं मणजोगं झुंजइ ? बयजोगं गँजड? कायजोगं झुंजइ?, गोयमा ! णो मणजोगं मुंजइ णो वयजोगं जुंजइ कायजोगं जुजइ, कायजोगं जुजमाणे किं ओरालियसरीरकायजोगं जुजइ ? ओरालियमिस्ससरीरकायजोगं जुंजइ ? वेउव्वियसरीरकायजोगं झुंजइ ? वेउब्वियमिस्ससरीरकायजोगं गँजड ? आहारगसरीरकायजोगं जुंजइ? आहारगमिस्ससरीरकायजोगं झुंजइ ? कम्मायरीरकायजोगं जुजइ?, गोयमा ! ओरालियसरीरकायजोगं मुंजइ, ओरालियमिस्सग्मीरकायजोगंपि जुजइ, णो वेउब्वियसरीरकायजोगं जुजइ णो बेवियमिस्ससरीरकायजोगं जुजइ णो आहारगसरीरकायजोगं जुजइ णो आहारगमिस्तसरीर