________________
जंबुद्दीववण्णणं]
सुत्तागमे पडिविरया जाव सव्वाओ परिग्गहाओ पडिविरया सव्वाओ कोहाओ माणाओ मायाओ लोभाओ जाव मिच्छादंसणसल्लाओ पडिविरया सव्वाओ आरंभसमारंभाओ पडिविरया सव्वाओ करणकारावणाओ पडिविरया सव्वाओ पयणपयावणाओ पडिविरया सव्वाओ कुट्टणपिट्टणतज्जणतालणवहबंधपरिकिलेसाओ पडिविरया सव्वाओ ण्हाणमद्दणवण्णगविलेवणसद्दफरिसरसरूवगंधमलालंकाराओ पडिविरया जेयावण्णे तहप्पगारा सावजजोगोवहिया कम्मंता परपाणपरियावणकरा कजंति तओवि पडिविरया जावज्जीवाए से जहाणामए अणगारा भवंति-इरियासमिया भासासमिया जाव इणमेव णिग्गंथं पावयणं पुरओकाउं विहरंति तेसि णं भगवंताणं एएणं विहारेणं विहरमाणाणं अत्थेगइयाणं अणंते जाव केवलवरणाणदंसणे समुप्पज्जइ, ते बहूई वासाइं केवलिपरियागं पाउणंति २ त्ता भत्तं पच्चक्खंति .२ त्ता बहूई भत्ताई अणसणाए छेदेन्ति २ त्ता जस्सट्ठाए कीरइ थेरकप्पभावे जिणकप्पभावे० अंतं करंति, जेसिपि य णं एगइयाणं णो केवलवरनाणदंसणे समुप्पज्जइ ते बहूई वासाई छउमत्थपरियागं पाउणन्ति २ त्ता आबाहे उप्पण्णे वा अणुप्पण्णे वा भत्तं पच्चक्खंति, ते बहूई भत्ताइं अणसणाए छेदेन्ति २ त्ता जस्सठ्ठाए कीरइ थेरकप्पभावे जिणकप्पभावे जाव तमट्ठमाराहित्ता चरिमेहिं ऊसासणीसासेहिं अणंतं अणुत्तरं निव्वाघायं निरावरणं कसिणं पडिपुण्णं केवलवरणाणदसणं उप्पाडिंति, तओ पच्छा सिज्झन्ति जाव अंतं करेन्ति । एगच्चा पुण एगे भयंतारो पुव्वकम्मावसेसेणं कालमासे कालं किच्चा उक्कोसेणं सव्वट्ठसिद्धे महाविमाणे देवत्ताए उववत्तारो भवंति, तहिं तेसिं गई तेत्तीसं सागरोवमाइं ठिई, आराहगा, सेसं तं चेव २१ । से जे इमे गामागर जाव सण्णिवेसेसु मणुया भवंति, तंजहा-सव्वकामविरया सव्वरागविरया सव्वसंगातीता सव्वसिणेहाइक्कंता अकोहा णिकोहा खीणकोहा एवं माणमायालोहा अणुपुव्वेणं अट्ठ कम्मपयडीओ खवेत्ता उप्पि लोयग्गपइट्ठाणा हवंति २२॥४०॥ अणगारे णं भंते ! भावियप्पा केवलिसमुग्धाएणं समोहणित्ता केवलकप्पं लोयं फुसित्ता णं चिट्ठइ? हंता चिट्ठइ, से णूणं भंते! केवलकप्पे लोए तेहिं णिज्जरापोग्गलेहिं फुडे ? हंता फुडे, छउमत्थे णं भंते ! मणुस्से तेसिं णिजरापोग्गलाणं किंचि वण्णेणं वणं गंधेणं गंधं रसेणं रसं फासेणं फासं जाणइ पासइ? गोयमा ! णो इणढे समढे, से केणढेणं भंते ! एवं बुच्चइ-छउमत्थे णं मणुस्से तेसिं णिजरापोग्गलाणं णो किंचि वण्णेणं वण्णं जाव जाणइ पासइ ? गोयमा ! अयं णं जंबुद्दीवे २ सव्वदीवसमुद्दाणं सव्वभंतरए सव्वखुड्डाए वट्टे तेलपूयसंठाणसंठिए वट्टे रहचकवालसंठाणसंठिए वट्टे पुक्खरकण्णियासंठाणसंठिए वट्टे पडिपुण्णचंदसंठाणसंठिए एकं