________________
१०२४
सुत्तागमे
[उत्तरज्झयणसुत्तं
चित्तमंतमचित्तं वा, अप्पं वा जइ वा बहुं । न गिण्हइ अदत्तं जे, तं वयं वूम माहणं ॥ २५ ॥ दिव्वमाणुस्सतेरिच्छं, जो न सेवइ मेहुणं । मणसा कायवक्केणं, तं वयं बूम माहणं ॥ २६ ॥ जहा पोमं जले जायं, नोवलिप्पइ वारिणा । एवं अलित्तं कामेहिं, तं वयं बूम माहणं ॥ २७ ॥ अलोलुयं मुहाजीविं, अणगारं अकिंचणं । असंसत्तं गिहत्थेसु, तं वयं बूम माहणं ॥ २८ ॥ जहित्ता पुव्वसंजोगं, नाइसंगे य बंधवे । जो न सज्जइ भोगेसु, तं वयं बूम माहणं ॥ २९ ॥ पसुबंधा सव्ववेया, जटुं च पावकम्मुणा । न तं तायंति दुस्सीलं, कम्माणि बलवंति हि ॥ ३० ॥ न वि मुंडिएण समणो, न ओंकारेण बंभणो । न मुणी रण्णवासेणं, कुसचीरेण न तावसो ॥ ३१ ॥ समयाए समणो होइ, बंभचेरेण बंभणो । नाणेण य मुणी होइ, तवेण होइ तावसो ॥ ३२ ॥ कम्मुणा बंभणो होइ, कम्मुणा होइ खत्तिओ। वइस्सो कम्मुणा होइ, सुद्दो हवइ कम्मुणा ॥ ३३ ॥ एए पाउकरे बुद्धे, जेहिं होइ सिणायओ। सव्वकम्मविणिम्मुकं, तं वयं बूम माहणं ॥ ३४ ॥ एवं गुणसमाउत्ता, जे भवंति दिउत्तमा । ते समत्था समुद्धत्तुं, परमप्पाणमेव य ॥ ३५ ॥ एवं तु संसए छिन्ने, विजयघोसे य माहणे । समुदाय तओ तं तु, जयघोसं महामुणिं ॥ ३६ ॥ तुढे य विजयघोसे, इणमुदाहु कयंजली । माहणत्तं जहाभूयं, सुटु मे उवदंसियं ॥ ३७ ॥ तुब्भे जइया जन्नाणं, तुब्भे वेयविऊ विऊ । जोइसंगविऊ तुब्भे, तुब्भे धम्माण पारगा ॥ ३८ ॥ तुब्भे समत्था उद्धत्तुं, परमप्पाणमेव य । तमणुग्गहं करेहऽम्हं, भिक्खेणं भिक्खुउत्तमा !॥ ३९ ॥न कजं मज्झ भिक्खेण, खिप्पं निक्खमसू दिया । मा भमिहिसि भयावटे, घोरे संसारसागरे ॥ ४० ॥ उवलेवो होइ भोगेसु, अभोगी नोवलिप्पई । भोगी भमइ संसारे, अभोगी विप्पमुच्चई ॥ ४१ ॥ उल्लो सुक्खो य दो छूढा, गोलया मट्टियामया। दो वि आवडिया कुड्डे, जो उल्लो सोऽत्थ लग्गई ॥ ४२ ॥ एवं लग्गति दुम्मेहा, जे नरा कामलालसा । विरत्ता उ न लग्गति, जहा से सुक्कगोलए ॥ ४३ ॥ एवं से विजयघोसे, जयघोसस्स अंतिए । अणगारस्स निक्खंतो, धम्म सोचा अणुत्तरं ॥ ४४ ॥ खवित्ता पुव्वकम्माई, संजमेण तवेण य । जयघोसविजयघोसा, सिद्धिं पत्ता अणुत्तरं ॥ ४५ ॥ ति-बेमि ॥ इति जन्नइज्जनामं पंचवीसइमं अज्झयणं समत्तं ॥ २५ ॥
अह सामायारी णामं छव्वीसइमं अज्झयणं
सामायारिं पवक्खामि, सव्वदुक्खविमोक्खणिं । जं चरित्ताण निग्गंथा, तिण्णा