________________
१०२३
अ० २५ माहणलक्खणाणि] सुत्तागमे
अह जन्नइजनामं पंचवीसइमं अज्झयणं
माहणकुलसंभूओ, आसि विप्पो महायसो । जायाई जमजन्नंमि, जयघोसित्ति नामओ ॥ १ ॥ इंदियग्गामनिग्गाही, मग्गगामी महामुणी । गामाणुगामं रीयंते, पत्तो वाणारसिं पुरिं ॥ २ ॥ वाणारसीए बहिया, उजाणंमि मणोरमे । फासुए सेजसंथारे, तत्थ वासमुवागए ॥ ३ ॥ अह तेणेव कालेणं, पुरीए तत्थ माहणे । विजयघोसित्ति नामेण, जन्नं जयइ वेयवी ॥ ४ ॥ अह से तत्थ अणगारे, मासक्खमणपारणे । विजयघोसस्स जन्नंमि, भिक्खमट्ठा उवहिए ॥ ५॥ समुवट्ठियं तहिं संतं, जायगो पडिसेहए। न हु दाहामि ते भिक्खं, भिक्खू ! जायाहि अन्नओ॥ ६ ॥ जे य वेयविऊ विप्पा, जन्नट्ठा य जे दिया । जोइसंगविऊ जे य, जे य धम्माण पारगा ॥ ७ ॥ जे समत्था समुद्धत्तुं, परमप्पाणमेव य । तेसिं अन्नमिणं देयं, भो भिक्खू ! सव्वकामियं ॥ ८ ॥ सो तत्थ एवं पडिसिद्धो, जायगेण महामुणी । नवि रुटो नवि तुट्ठो, उत्तमट्टगवेसओ ॥ ९ ॥ ननढे पाणहेउं वा, नवि निव्वाहणाय वा । तेसिं विमोक्खणट्टाए, इमं वयणमब्बवी ॥१०॥ नवि जाणासि वेयमुहं, नवि जन्माण जं मुहं । नक्खत्ताण मुहं जं च, जं च धम्माण वा मुहं ॥ ११ ॥ जे समत्था समुद्धत्तुं, परमप्पाणमेव य । न ते तुमं वियाणासि, अह जाणासि तो भण॥ १२ ॥ तस्सक्खेवपमोक्खं तु, अचयंतो तहिं दिओ। सपरिसो पंजली होउं, पुच्छई तं महामुणिं ॥ १३ ॥ वेयाणं च मुहं बूहि, बूहि जन्नाण जं मुहं । नक्खत्ताण मुहं बूहि, बेहि धम्माण वा मुहं ॥ १४ ॥ जे समत्था समुद्ध, परमप्पाणमेव य । एयं मे संमयं सव्वं, साह ! कहनु पुच्छिओ ॥ १५ ॥ अग्गिहुत्तमुद्दा वैया, जन्नट्ठी वेयमा मुहं । नक्खत्ताण मुहं चंदो, धम्माण कासवो मुहं ॥ १६ ॥ जहा चंदं गहाईया, चिट्ठति पंजलीउडा । वंदमाणा नमसंता, उत्तमं मणहारिणो ॥ १७ ॥ अजाणगा जन्नवाई, विजामाणसंपया । गृढा सज्झायतबगा, भासच्छन्ना इव ग्गिणो ॥ १८ ॥ जो लोए बंभणो वुत्तो, अग्गी व महिओ जहा । सया कुसलसंदिलु, नं वयं वृम माहणं ॥ १९ ॥ जो न सजह आगंतं, पव्वयंतो न सोयह। रमट अन्नवयणमि, तं वयं वूम माहणं ॥ २० ॥ जायसवं जहामढे, निद्धतमलपावगं । रागदोसभन्याईयं, तं वयं बूम मादणं ॥ २१ ॥ तस्मियं किसं दंतं, अवचियमंगोणियं । सुव्वयं पत्तनिव्वाणं, तं वयं बूम माहणं ॥ २२ ॥ नसपाणे बियाणता, संगहेण य थावरे । जो न हिंसइ तिविहेण, तं वयं बूम माहणं ॥ २३ ॥ कोहा वा जावा हासा, लोहा वा जइ वा भया । मुसं न वयई जो उ, नं वयं बृम माहणं ॥ २४ ॥