________________
१०२०
सुत्तागमे
[उत्तरज्झयणसुत्तं
ते, छिन्नो मे संसओ इमो । अन्नो वि संसओ मझं, तं मे कहसु गोयमा! ॥४४॥ अंतोहिययसंभूया, लया चिठ्ठइ गोयमा! । फलेइ विसभक्खीणि, सा उ उद्धरिया कहं ? ॥ ४५ ॥ तं लयं सव्वसो छित्ता, उद्धरित्ता समूलियं । विहरामि जहानायं, मुक्कोमि विसभक्खणं ॥४६॥ लया य इइ का वुत्ता ?, केसी गोयममब्बवी । केसिमेवं बुवंतं तु, गोयमो इणमब्बवी ॥ ४७ ॥भवतण्हा लया वुत्ता, भीमा भीमफलोदया। तमुच्छिन्तु जहानायं, विहरामि जहासुहं ॥ ४८ ॥ साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । अन्नो वि संसओ मज्झं, तं मे कहसु गोयमा ! ॥ ४९ ॥ संपन्जलिया घोरा, अग्गी चिट्ठइ गोयमा ! । जे डहति सरीरत्था, कहं विज्झाविया तुमे ? ॥५०॥ महामेहप्पसूयाओ, गिज्झ वारि जलुत्तमं । सिंचामि सययं देहं, सित्ता नो डहति मे ॥५१॥ अग्गी य इइ के वुत्ता ?, केसी गोयममब्बवी । केसिमेव बुवंतं तु, गोयमो इणमब्बवी ॥५२॥ कसाया अग्गिणो वुत्ता, सुयसीलतवो जलं । सुयधाराभिहया संता, भिन्ना हु न डहंति मे ॥५३॥ साहु गोयम! पन्ना ते, छिन्नो मे संसओ इमो। अन्नो वि संसओ मज्झं, तं मे कहसु गोयमा ! ॥५४ ॥ अयं साहसिओ भीमो, दुट्ठस्सो परिधावई । जंसि गोयम ! आरूढो, कहं तेण न हीरसि? ॥५५॥ पधावंतं निगिण्हामि, सुयरस्सीसमाहियं । न मे गच्छइ उम्मग्गं, मग्गं च पडिवज्जई ॥५६ ॥ आसे य इइ के वुत्ते ?, केसी गोयममब्बवी । केसिमेवं बुवंतं तु, गोयमो इणमब्बवी ॥ ५७ ॥ मणो साहसिओ भीमो, दुट्ठस्सो परिधावई । तं सम्मं तु निगिण्हामि, धम्मसिक्खाइ कंथगं ॥ ५८ ॥ साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । अन्नो वि संसओ मज्झं, तं मे कहसु गोयमा ! ॥ ५९ ॥ कुप्पहा बहवो लोए, जेहिं नासंति जंतुणो । अदाणे कह वर्सेतो, तं न नाससि गोयमा ? ॥ ६० ॥ जे य मग्गेण गच्छंति, जे य उम्मग्गपट्ठिया । ते सव्वे वेइया मज्मं, तो न नस्सामहं मुणी ! ॥ ६१ ॥ मग्गे य इइ के वुत्ते ?, केसी गोयममब्बवी । केसिमेवं बुवंतं तु, गोयमो इणमब्बवी ॥ ६२ ॥ कुप्पवयणपासंडी, सव्वे उम्मग्गपट्ठिया। सम्मग्गं तु जिणक्खायं, एस मग्गे हि उत्तमे ॥ ६३ ॥ साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । अन्नो वि संसओ मज्झं, तं मे कहसु गोयमा ! ॥ ६४ ॥ महाउदगवेगेण, वुज्झमाणाण पाणिणं, सरणं गई पइट्ठा य, दीवं कं मन्नसी मुणी ? ॥ ६५ ॥ अत्थि एगो महादीवो, वारिमज्झे महालओ। महाउदगवेगस्स, गई तत्थ न विजई ॥६६॥ दीवे य इइ के वुत्ते ?, केसी गोयममब्बवी । केसिमेवं बुवंतं तु, गोयमो इणमब्बवी ॥ ६७ ॥ जरामरणवेगेणं, वुज्झमाणाण पाणिणं । धम्मो दीवो पइट्ठा य, गई सरणमुत्तमं ॥६८ ॥ साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो। अन्नो वि संसओ मज्झं, तं मे कहसु