________________
१०१९
अ० २३ के० गो० साहुवाओ] सुत्तागमे गिहत्थाणं अणेगाओ, साहस्सीओ समागया ॥ १९ ॥ देवदाणवगंधव्वा, जक्खरक्खसकिन्नरा । अदिस्साणं च भूयाणं, आसी तत्थ समागमो ॥ २० ॥ पुच्छामि ते महाभाग!, केसी गोयममब्बवी । तओ केसिं बुवंतं तु, गोयमो इणमब्बवी ॥ २१ ॥ पुच्छ भंते ! जहिच्छं ते, केसि गोयममब्बवी । तओ केसी अणुन्नाए, गोयमं इणमब्बवी ॥ २२ ॥ चाउज्जामो य जो धम्मो, जो इमो पंचसिक्खिओ। देसिओ वद्धमाणेण, पासेण य महामुणी ॥ २३ ॥ एगकजपवन्नाणं, विसेसे किं नु कारणं ? । धम्मे दुविहे मेहावी, कहं विप्पच्चओ न ते? ॥ २४ ॥ तओ केसिं बुवंतं तु, गोयमो इणमब्बवी । पन्ना समिक्खए धम्म, तत्तं तत्तविणिच्छियं ॥ २५ ॥ पुरिमा उजुजडा उ, वंकजडा य पच्छिमा । मज्झिमा उजुपन्ना उ, तेण धम्मे दुहा कए ॥ २६ ॥ पुरिमाणं दुव्विसोज्झो उ, चरिमाणं दुरणुपालओ । कप्पो मज्झिमगाणं तु, सुविसोज्झो सुपालओ ॥ २७ ॥ साहु गोयम! पन्ना ते, छिन्नो मे संसओ इमो । अन्नो वि संसओ मज्झं, तं मे कहसु गोयमा ! ॥ २८ ॥ अचेलगो य जो धम्मो, जो इमो संतरुत्तरो। देसिओ वद्धमाणेण, पासेण य महाजसा ॥ २९ ॥ एगकजपवन्नाणं, विसेसे किं नु कारणं । लिंगे दुविहे मेहावी, कहं विप्पच्चओ न त? ॥ ३० ॥ केसिमेवं बुवाणं तु, गोयमो इणमब्बवी । विन्नाणेण समागम्म, धम्मसाहणमिच्छियं ॥ ३१ ॥ पच्चयत्थं च लोगस्स, नाणाविहविगप्पणं । जत्तत्थं गहणत्थं च, लोगे लिंगपओयणं ॥ ३२ ॥ अह भवे पइन्ना उ, मोक्खसब्भूयसाहणा । नाणं च दंसणं चेव, चरित्तं चेव निच्छए ॥ ३३ ॥ साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । अन्नो वि संसओ मज्झं, तं मे कहमु गोयमा! ॥ ३४ ॥ अणगाणं सहस्साणं, मज्झे चिट्ठसि गोयमा! । ते य ते अहिगच्छंति, कहं ते निजिया तुमे ? ॥ ३५ ॥ एगे जिए जिया पंच, पंच जिए जिया दस । दसहा उ जिणित्ताणं, सव्वसत्तु जिणामहं ॥ ३६ ॥ सत्तू य इह के बुत्ते?, केसी गोयममब्बवी। तओ केसि बुवंतं तु, गोयमो इणमब्बवी ॥ ३७ ॥ एगप्पा अजिए सत्तु , कसाया इंदियाणि य । ते जिणित्तु जहानायं, विहरामि अहं मुणी ॥ ३८ ॥ साहु गोयम ! पना ते, छिन्नो मे संसओ इमे । अन्नो वि संसओ मज्झं, तं मे कहमु गोयमा ! ॥ ३० ॥ दीसंति बहवे लोए, पासबद्धा सरीरिणो । मुकपासो लहुन्भूओ, कहं तं विहरसी मुणी? ॥ ४० ॥ ते पासे सव्वसो छित्ता, निहंतृण उवायओ । मुक्कापामो लहुभूओ, विहरामि अहं मुणी! ॥ ४१ ॥ पासा य इइ के वुत्ता ?, केसी गोयममध्यवी। केसिमेवं बुवंतं तु, गोयमो इणमब्बवी ॥ ४२ ॥ रागद्दोसादओ तिव्वा, नेहपामा भयंकरा । ते छिंदित्तु जहानायं, विहरामि जहरूमं ॥ ४३ ॥ साहु गोयम ! पन्ना