________________
सुत्तागमे
[उत्तरज्झयणसुतं अह रहनेमिजनामं बावीसइमं अज्झयणं ।
सोरियपुरम्मि नयरे, आसि राया महिड्डिए । वसुदेवुत्ति नामेणं, रायलक्खणसंजुए ॥ १॥ तस्स भन्जा दुवे आसी, रोहिणी देवई तहा। तासिं दोण्हं दुवे पुत्ता, इट्ठा रामकेसवा ॥ २ ॥ सोरियपुरम्मि नयरे, आसि राया महिड्डिए । समुद्दविजए नामं, रायलक्खणसंजुए ॥ ३ ॥ तस्स भज्जा सिवा नाम, तीसे पुत्तो महायसो । भगवं अरिट्टनेमित्ति, लोगनाहे दमीसरे ॥ ४ ॥ सोऽरिट्टनेमिनामो उ, लक्खणस्सरसंजुओ । अट्ठसहस्सलक्खणधरो, गोयमो कालगच्छवी ॥ ५ ॥ वज्जरिसहसंघयणो, समचउरंसो झसोयरो। तस्स रायमईकनं, भजं जायइ केसवो ॥ ६ ॥ अह सा रायवरकन्ना, सुसीला चारुपेहणी । सव्वलक्खणसंपन्ना, विजसोयामणिप्पभा॥७॥ अहाह जणओ तीसे, वासुदेवं महिड्डियं । इहागच्छउ कुमारो, जा से कन्नं ददामि हं ॥ ८॥ सव्वोसहीहिं छह विओ, कयकोउयमंगलो। दिव्वजुयलपरिहिओ, आभरणेहिं विभूसिओ ॥९॥ मत्तं च गंधहत्थिं च, वासुदेवस्स जेट्टगं । आरूढो सोहए अहियं, सिरे चूडामणी जहा ॥ १० ॥ अह ऊसिएण छत्तेण, चामराहि य सोहिओ। दसारचक्केण य सो, सव्वओ परिवारिओ ॥ ११॥ चउरंगिणीए सेणाए, रइयाए जहकमं । तुरियाण सन्निनाएणं, दिव्वेणं गगणं फुसे ॥ १२ ॥ एयारिसीए इड्डीए, जुत्तीए उत्तमाइ य । नियगाओ भवणाओ, निजाओ वहिपुंगवो ॥१३॥ अह सो तत्थ निजतो, दिस्स पाणे भयदुए। वाडेहिं पंजरेहिं च, संनिरुद्धे सुदुक्खिए ॥ १४ ॥ जीवियंतं तु संपत्ते, मंसट्ठा भक्खियव्वए । पासित्ता से महापन्ने, सारहिं इणमब्बवी ॥१५॥ कस्स अट्ठा इमे पाणा, एए सव्वे सुहेसिणो। वाडेहिं पंजरेहिं च, सन्निरुद्धा य अच्छहि ॥ १६॥ अह सारही तओ भणइ, एए भद्दा उ पाणिणो । तुझं विवाहकजम्मि, भोयावेउं बहुं जणं ॥ १७ ॥ सोऊण तस्स वयणं, बहुपाणिविणासणं । चिंतेइ से महापन्ने, साणुकोसे जिएहि ऊ॥१८॥ जइ मज्झ कारणा एए, हम्मति सुबहू जिया। न मे एयं तु निस्सेसं, परलोगे भविस्सई ॥ १९ ॥ सो कुंडलाण जुयलं, सुत्तगं च महायसो । आभरणाणि य सव्वाणि, सारहिस्स पणामए ॥ २० ॥ मणपरिणामो य कओ, देवा य जहोइयं समोइण्णा । सव्विड्डीइ सपरिसा, निक्खमणं तस्स काउं जे ॥ २१ ॥ देवमणुस्सपरिवुडो, सीयारयणं तओ समारूढो। निक्खमिय बारगाओ, रेवययम्मि ठिओ भगवं ॥ २२ ॥ उजाणं संपत्तो, ओइण्णो उत्तमाउ सीयाओ । साहस्सीइ परिवुडो,
१ कोउयं-मुसलाइणा णिलाडफासो, मंगलं-दहिअक्खयदुव्वाचंदणाइणा किज्जंतं. विहाणं, तस्समयपचलियवेवाहियरीइकुलमेराणुसारकयकिञ्चो ति अट्ठो।