________________
अ० २१ रा० रहनेमिथिरीकरण]
सुत्तागमे
१०१७
अह निक्खमई उ चित्ताहिं ॥ २३ ॥ अह से सुगंधगंधीए, तुरियं मउयकुंचिए । सयमेव लुचई केसे, पंचमुट्ठीहिं समाहिओ ॥ २४ ॥ वासुदेवो य णं भणइ, लुत्तकेसं जिइंदियं । इच्छियमणोरहं तुरियं, पावसु तं दमीसरा ! ॥ २५ ॥ नाणेणं दंसणेणं च, चरित्तेण तहेव य । खंतीए मुत्तीए, वड्डमाणो भवाहि य ॥ २६ ॥ एवं ते रामकेसवा, दसारा य बहू' जणा । अरिट्ठणेमि वंदित्ता, अइगया बारगापुरि ॥ २७ ॥ सोऊण रायकन्ना, पव्वजं सा जिणस्स उ। नीहासा य निराणंदा, सोगेण उ समुच्छिया ॥ २८ ॥ राईमई विचिंतेइ, धिरत्यु मम जीवियं । जाऽहं तेण परिच्चत्ता, सेयं पव्वइडं मम ॥ २९॥ अह सा भमरसन्निभे, कुञ्चफणगसाहिए। सयमेव लुचई केसे, धिइमंता ववस्सिया ॥ ३० ॥ वासुदेवो य णं भणइ, लुत्तकेसं जिइंदियं । संसारसागरं घोरं, तर कन्ने ! लहुं हुं ॥ ३१ ॥ सा पव्वइया संती, पव्वावेसी तहिं वहुं । सयणं परियणं चेव, सीलवंता बहुस्सुया ॥ ३२ ॥ गिरिं रेवययं जंती, वासेपुल्ला उ अंतरा । वासंते अंधयारेमि, अंतो लयणस्स सा ठिया ॥ ३३ ॥ चीवराई विसारंती, जहाजायत्ति पासिया। रहनेमी भग्गचित्तो, पच्छा दिट्ठो य तीइ वि ॥ ३४ ॥ भीया य सा तहिं दह, एगते संजयं तयं । बाहाहिं काउं संगोप्फं, वेवमाणी निसीयई ॥ ३५ ॥ अह सो वि रायपुत्तो, समुद्दविजयंगओ। भीयं पवेवियं दहूं, इमं वकमुदाहरे ॥ ३६ ॥ रहनेमी अहं भद्दे !, सुरूवे ! चारुभासिणी ! । ममं भयाहि सुयणु!, न ते पीला भविस्सई ॥ ३७ ॥ एहि ता भुजिमो भोए, माणुस्सं खु सुदुल्लहं । भुत्तभोगी तओ पच्छा, जिणमग्गं चरिस्समो ॥ ३८ ॥ दट्टण रहनेमि तं, भरगुज्जोयपराजियं । राईमई असंभंता, अप्पाणं संवरे तहिं ॥ ३९ ॥ अह सा रायवरकन्ना, सुट्ठिया नियमव्वए। जाई कुलं च सीलं च, रक्खमाणी तयं वए ॥ ४० ॥ जइऽसि रूवेण वेसमणो, ललिएण नलकूबरो । तहा वि ते न इच्छामि, जइऽसि सक्खं पुरंदरो ॥ ४१ ॥ पक्खंदे जलियं जोई, धूमकेडं दुरासयं । नच्छति वंतयं भोत्तुं, कुले जाया अगंधणे ॥ ४२ ॥ धिरत्यु तऽजसोकामी, जो तं जीवियकारणा । वंतं इच्छसि आवेडं, सेयं ते मरणं भवे ॥ ४३ ॥ अहं च भोगरायस्स, तं च सि अंधगवहिणो । मा कुले गंधणा होमो, संजमं निहुओ चर ॥ ४४ ॥ जद तं का हिसि भावं, जा जा दिच्छसि नारिओ । वायाविद्धोव्व हढो, अहि.पा भविस्ससि ॥ ४५ ॥ गोवालो भंडबालो वा, जहा तद्दव्वणिस्तरो। एवं अणिस्लरो तं पि, सामण्णस्स भविस्ससि ॥ ४६ ॥ कोहं माणं निगिण्हित्ता, मायं लोभं च सव्वगो । इंदियाई वसे काउं, अपाणं उवसंहरे ॥ ४५ ॥ तीस सो वयणं गोगा, संजयाए मुभासियं । अंकुसेण जहा नागो, धम्मे संपडिवाइओ ॥ ४८ ॥ मणगुप्तो वयगुत्तो,
LHHHHHHHHHHH