________________
१०१२
सुत्तागमे
[उत्तरज्झयणसुत्तं अह महानियंठिजनामं नीमहमं अज्झयणं
सिद्धाणं नमो किच्चा, संजयाणं च भावओ। अत्थधम्मगई तच्चं, अणुसढि मुणेह मे ॥ १॥ पभूयरयणो राया, सेणिओ मगहाहिवो । विहारजत्तं निजाओ, मंडिकुच्छिसि चेईए ॥२॥ नाणादुमलयाइण्णं, नाणापक्खिनिसेवियं । नाणाकुसुमसंछन्नं, उजाणं नंदणोवमं ॥ ३ ॥ तत्थ सो पासई साहुँ, संजयं सुसमाहियं । निसन्नं रुक्खमूलम्मि, सुकुमालं सुहोइयं ॥ ४ ॥ तस्स रूवं तु पासित्ता, राइणो तम्मि संजए । अञ्चतपरमो आसी, अउलो रूवविम्हओ ॥ ५॥ अहो! वण्णो अहो ! रूवं, अहो ! अज्जस्स सोमया । अहो! खंती अहो ! मुत्ती, अहो ! भोगे असंगया ॥६॥ तस्स पाए उ वंदित्ता, काऊण य पयाहिणं । नाइदूरमणासन्ने, पंजली पडिपुच्छई ॥ ७ ॥ तरुणो सि अजो ! पव्वइओ, भोगकालम्मि संजया। उवढिओ सि सामण्णे, एयमढे सुणेमि ता ॥ ८॥ अणाहोमि महाराय !, नाहो मज्झ न विज्जई । अणुकंपगं सुहिं वावि, कंचि नाभिसमेमहं ॥ ९ ॥ तओ सो पहसिओ राया, सेणिओ मगहाहिवो । एवं ते इडिमंतस्स, कहं नाहो न विजई ॥ १० ॥ होमि नाहो भयंताणं, भोगे भुंजाहि संजया !। मित्तनाईपरिवुडो, माणुस्सं खु सुदुल्लहं ॥ ११ ॥ अप्पणा वि अणाहो सि, सेणिया! मगहाहिवा! । अप्पणा अणाहो संतो, कहं नाहो भविस्ससि ! ॥ १२ ॥ एवं वुत्तो नरिंदो सो, सुसंभंतो सुविम्हिओ। वयणं अस्सुयपुव्वं, साहुणा विम्हयन्निओ ॥ १३ ॥ अस्सा हत्थी मणुस्सा मे, पुरं अंतेउरं च मे । भुंजामि माणुसे भोए, आणा इस्सरियं च मे ॥ १४ ॥ एरिसे संपयग्गम्मि, सव्वकामसमप्पिए । कहं अणाहो भवई, मा हु भंते ! मुसं वए ॥ १५ ॥ न तुमं जाणे अणाहस्स, अत्थं पोत्थं च पत्थिवा! । जहा अणाहो भवई, सणाहो वा नराहिवा! ॥१६॥ सुणेह मे महाराय!, अव्वक्खित्तेण चेयसा। जहा अणाहो भवई, जहा मेयं पवत्तिये ॥ १७ ॥ कोसंबी नाम नयरी, पुराणपुरमेयणी । तत्थ आसी पिया मज्झ, पभूयधणसंचओ ॥१८॥ पढमे वए महाराय!, अउला मे अच्छिवेयणा । अहोत्था विउलो दाहो, सव्वगत्तेसु पत्थिवा ! ॥ १९॥ सत्थं जहा परमतिक्खं, सरीरविवरंतरे । आवीलिज अरी कुद्धो, एवं मे अच्छिवेयणा ॥ २० ॥ तियं मे अंतरिच्छं च, उत्तमंगं च पीडई । इंदासणिसमा घोरा, वेयणा परमदारुणा ॥ २१ ॥ उवट्ठिया मे आयरिया, विज्जामंततिगिच्छगा। अबीया सत्थकुसला, मंतमूलविसारया ॥ २२ ॥ ते मे तिगिच्छं कुव्वंति, चाउप्पायं जहाहियं । न य दुक्खा विमोयंति, एसा मज्झ
१ उजाणे ।