________________
गुणवसमयणसमत्ती ]
सुत्तागमे
निप्पडिकम्मया ॥ ७५ ॥ सो बेइ अम्मापियरो !, एवमेयं जहा फुडं । पडिक मं को कुणई, अरण्णे मियपक्खिणं ॥ ७६ ॥ एगब्भूए अरण्णे व, जहा उ चरई मिगे । एवं धम्मं चरिस्सामि, संजमेण तवेण य ॥ ७७ ॥ जहा मिगस्स आयंको महार
मि जायई । अच्छंतं रुक्खमूलंमि, को णं ताहे तिगिच्छई ॥ ७८ ॥ को वा से ओहं देइ ?, कोवा से पुच्छई सुहं ? । को से भत्तं च पाणं वा, आहरित्तु पणामए ? ॥ ७९ ॥ जया य से सुही होइ, तया गच्छइ गोयरं । भत्तपाणस्स अट्ठाए, वल्लराणि सराणि य ॥ ८० ॥ खाइत्ता पाणियं पाउं, वलरेहिं सरेहि य । मिगचारियं चरित्ताणं, गच्छई मिगचारियं ॥ ८१ ॥ एवं समुट्ठिओ भिक्खू, एवमेव अगए । मिगचारियं चरित्ताणं, उड्डुं पक्कमई दिसं ॥ ८२ ॥ जहा मिए एग अणेगचारी, अणेगवासे धुवगोयरे य । एवं मुणी गोयरियं पविट्ठे, नो हीलए नो वि य खिंसएजा ॥ ८३ ॥ मिगचारियं चरिस्सामि, एवं पुत्ता ! जहासुहं । अम्मा पिऊहिंऽणुन्नाओ, जहाइ उवहिं तहा ॥ ८४ ॥ मिगचारियं चरिस्सामि, सव्वदुक्खविमोक्खणिं । तुब्मेहिं अब्भणुनाओ, गच्छ पुत्त ! जहासुहं ॥ ८५ ॥ एवं सो अम्मापियरो, अणुमाणित्ताण बहुविहं । ममत्तं छिंदई ताहे, महानागोव्व कंचुयं ॥ ८६ ॥ इष्टी वित्तं च मित्ते य, पुत्तदारं च नायओ । रेणुयं व पडे लग्गं, निद्धुणित्ताण निगओ ॥ ८७ ॥ पंचमहव्वयजुत्तो, पंचसमिओ तिगुत्तिगुत्तो य । सब्भितरबाहिरए, तवोक्रम्मंमि उज्जुओ ॥ ८८ ॥ निम्ममो निरहंकारो, निस्संगो चत्तगारवो। समो य सव्वभूएस, तसेसु थावरेमु य ॥ ८९ ॥ लाभालाभे मुहे दुक्खे, जीविए मरणे तहा । समो निंदापसंसासु, तहा माणावमाणओ ॥ ९० ॥ गारवेसु कंसाएम, दंडसलभएमु य । नियत्तो हाससोगाओ, अनियाणो अबंत्रणो ॥ ९१ ॥ अणिस्सिओ इहं लोए, परलोए अणिस्सिओ । वासीचंदणकप्पो य, असणे असणे ता ॥ ९२ ॥ अप्पसत्थेहिं दारेहिं सव्वओ पिहियासवे । अज्झप्पज्झाणजोगेहिं, पसत्थदमसासणे ॥ ९३ ॥ एवं नाणेण चरणेण, दंसणेण तवेण य । भावणाहि य सुद्धाहिं, सम्मं भवित्तु अप्पयं ॥ ९४ ॥ बहुयाणि उ वासाणि, सामण्णमणुपालिया । मासिएण उभतेण सिद्धिं पत्तो अणुत्तरं ॥ ९५ ॥ एवं करंति संयुद्धा, पंडिया परियक्खणा । विणियति भोगेम, मियापुत्ते जहा रिसी ॥ ९६ ॥ महापभावस्स महाजसस्य, मियाइपुत्तस्स निसम्म भासियं । तवप्पहाणं चरियं च उत्तमं गइहाणं च तिलोगविस्मयं ॥ ९७ ॥ वियाणिया दुक्खविवद्धणं वणं, ममत्तबंधं च महाभयावहं । मुद्दाहं धम्मधुरं अणुत्तरं, धारेज निव्वाणगुणावहं महं ॥ ९८ ॥ ति बेमि ॥ इति मियापत्तीयं णामं पगूणवीसइमं अज्झयणं समत्तं ॥ १९ ॥
१०११