________________
१०१०
सुत्तागमे
[उत्तरज्झयणसुर्त
मरुमि वइरवालुए। कलंबवालयाए य, दड्डपुत्वो अणंतसो॥ ५० ॥रसंतो कंदुकुंभीसु, उड़े बद्धो अबंधवो। करवत्तकरकयाईहिं, छिन्नपुव्वो अणंतसो ॥५१॥ अइतिक्खकंटगाइण्णे, तुंगे सिंबलिपायवे । खेवियं पासबद्धेणं, कड्डोकड्ढाहिं दुक्करं ॥ ५२ ॥ महाजतेसु उच्छू वा, आरसंतो सुभेरवं । पीलिओमि सकम्मेहिं, पावकम्मो अणंतसो ॥ ५३ ॥ कूवंतो कोलसुणएहिं, सामेहिं सबलेहि य । पाडिओ फालिओ छिन्नो, विप्फुरंतो अणेगसो ॥ ५४ ॥ असीहि अयसिवण्णाहिं, भल्लेहिं पट्टिसेहि य । छिन्नो भिन्नो विभिन्नो य, ओइण्णो पावकम्मुणा ॥ ५५ ॥ अवसो लोहरहे जुत्तो, जलंते समिलाजुए। चोइओ तोत्तजुत्तेहिं, रोज्झो वा जह पाडिओ ॥ ५६ ॥ हुयासणे जलंतम्मि, चियासु महिसो विव। दड्डो पक्को य अवसो, पावकम्मेहि पाविओ॥५७ ॥ बला संडासतुंडेहिं, लोहतुंडेहिं पक्खिहिं । विलुत्तो विलवंतो हं, ढंकगिद्धेहिंऽणंतसो ॥ ५८ ॥ तण्हाकिलंतो धावतो, पत्तो वेयरणिं नइं । जलं पाहिं ति चिंतंतो, खुरधाराहिं विवाइओ ॥ ५९ ॥ उण्हाभितत्तो संपत्तो, असिपत्तं महावणं । असिपत्तेहिं पडंतेहिं, छिन्नपुव्वो अणेगसो ॥ ६० ॥ मुग्गरेहिं मुसंढीहिं, सृलेहिं मुसलेहि य । गयासंभग्गगत्तेहिं, पत्तं दुक्खं अणंतसो ॥ ६१ ॥ खुरेहिं तिक्खधाराहिं, छुरियाहिं कप्पणीहि य । कप्पिओ फालिओ छिन्नो, उक्वित्तो य अणेगसो ॥ ६२ ॥ पासेहिं कूडजालेहिं, मिओ वा अवसो अहं । वाहिओ बद्धरुद्धो वा, बहुसो चेव विवाइओ ॥ ६३ ॥ गलेहिं मगरजालेहिं, मच्छो वा अवसो अहं । उल्लिओ फालिओ गहिओ, मारिओ य अणंतसो ॥ ६४ ॥ वीदंसएहिं जालेहिं, लेप्पाहिं सउणो विव। गहिओ लग्गो बद्धो य, मारिओ य अणंतसो ॥ ६५ ॥ कुहाडफरसुमाईहिं, वड्डईहिं दुमो विव । कुट्टिओ फालिओ छिन्नो, तच्छिओ य अणंतसो ॥ ६६ ॥ चवेडमुट्ठिमाईहिं, कुमारेहिं अयं पिव। ताडिओ कुट्टिओ भिन्नो, चुण्णिओ य अणंतसो॥६७ ॥ तत्ताइं तंबलोहाइं, तउयाई सीसयाणि य । पाइओ कलकलंताई, आरसंतो सुभेरवं ॥ ६८ ॥ तुहं पियाई मंसाई, खंडाइं सोल्लगाणि य । खाविओमि समंसाई, अग्गिवण्णाइंऽणेगसो ॥ ६९ ॥ तुहं पिया सुरा सीहू , मेरओ य महूणि य। पाइओमि जलंतीओ, वसाओ रुहिराणि य ॥ ७० ॥ निच्च भीएण तत्थेण, दुहिएण वहिएण । परमा दुहसंबद्धा, वेयणा वेइया मए ॥ ७१ ॥ तिव्वचंडप्पगाढाओ, घोराओ अइदुस्सहा । महब्भयाओ भीमाओ, नरएसु वेइया मए ॥ ७२ ॥ जारिसा माणुसे लोए, ताया ! दीसंति वेयणा । एत्तो अणंतगुणिया, नरएसु दुक्खवेयणा ॥ ७३ ॥ सव्वभवेसु अस्साया, वेयणा वेइया मए। निमेसंतरमित्तं पि, जं साया नत्थि वेयणा ॥ ७४ ॥ तं बिंतम्मापियरो, छंदेणं पुत्त ! पव्वया। नवरं पुण सामण्णे, दुक्खं