________________
१००९
अ० १९ णिरयदुहवत्तव्वया] सुत्तागमे ॥ २३ ॥ तं बिंतम्मापियरो, सामण्णं पुत्त ! दुच्चरं । गुणाणं तु सहस्साइं, धारेयव्वाइं भिक्खुणा ॥ २४ ॥ समया सव्वभूएसु, सत्तुमित्तेसु वा जगे। पाणाइवायविरई, जावज्जीवाए दुकरं ॥ २५ ॥ निच्चकालऽप्पमत्तेणं, मुसावायविवज्जणं । भासियव्वं हियं सञ्च, निच्चाउत्तेण दुकरं ॥ २६ ॥ दंतसोहणमाइस्स, अदत्तस्स विवजणं । अणवजेसणिजस्स, गिण्हणा अवि दुक्करं ॥ २७ ॥ विरई अवंभचेरस्स, कामभोगरसन्नुणा । उग्गं महव्वयं वंभ, धारेयव्वं सुदुकरं ॥ २८ ॥ धणधन्नपेसवग्गेसु, परिग्गहविवजणं । सव्वारंभपरिच्चाओ, निम्ममत्तं सुदुक्करं ॥ २९ ॥ चउबिहे वि आहारे, राईभोयणवजणा। सन्निहीसंचओ चेव, वजेयव्वो सुदुक्करं ॥ ३० ॥ छुहा तण्हा य सीउण्हं, दंसमसगवेयणा । अक्कोसा दुक्खसेज्जा य, तणफासा जल्लमेव य ॥ ३१ ॥ तालणा तज्जणा चेव, वहबंधपरीसहा । दुक्खं भिक्खायरिया, जायणा य अलाभया ॥ ३२ ॥ कावोया जा इमा वित्ती, केसलोओ य दारुणो । दुक्खं बंभव्वयं घोरं, धारेउं च महप्पणो ॥ ३३ ॥ सुहोइओ तुमं पुत्ता !, सुकुमालो सुमजिओ । न हु सि पभू तुमं पुत्ता !, सामण्णमणुपालिया ॥ ३४ ॥ जावजीवमविस्सामो, गुणाणं तु मह भरो। गुरुओ लोहमारुव्व, जो पुत्ता होइ दुव्वहो ॥ ३५ ॥ आगासे गंगसोउव्व, पडिसोउब्ब दुत्तरो। बाहाहिं सागरो चेव, तरियव्वो गुणोदही ॥ ३६ ॥ वालुया कवले चेव, निरस्साए उ संजमे। असिधारागमणं चेव, दुक्करं चरिउं तवो ॥३७॥ अहीवेगंतदिट्ठीए, चरित्ते पुत्त ! दुक्करे। जवा लोहमया चेव, चावेयव्वा सदुकर ॥ ३८ ॥ जहा अग्गिसिहा दित्ता, पाउं होइ सुदुक्करा। तहा दुकरं करेउं जे, तारुण्णे समणत्तणं ॥ ३९ ॥ जहा दुक्खं भरेउं जे, होइ वायस्स कोत्थलो। तहा दुक्खं करेउं जे, की[वे] बेणं समणत्तणं ॥ ४० ॥ जहा तुलाए तोलेडं, दुकरो मंदरो गिरी। तहा निहुयं नीसंकं, दुकरं समणत्तणं ॥ ४१ ॥ जहा भुयाहिं तरिडं, दुकरं रयणायरो। तहा अणुवसंतेणं, दुक्करं दमसागरो ॥ ४२ ॥ भुंज माणुस्सए भोए, पंचलक्खणए तुमं । भुत्तभोगी तओ जाया !, पच्छा धम्म चरिस्ससि ॥ ४३ ॥ सो बेइ अम्मापियरो, एवमेयं जहा फुडं। इह लोए निम्पिवासस्स, नत्थि किंचिवि दुक्करं ॥ ४४ ॥ सारीरमाणसा चेव, वेयणाओ अणंतसो । मए सोढाओ भीमाओ, असई दुक्खभयाणि य ॥ ४५ ॥ जरामरणकंतारे, चाउरते भयागरे । मया मोढाणि भीमाणि, जम्माणि मरणाणि य ॥ ४६ ॥ जहा इहं अगणी उण्हो, एत्तोऽणंतगुणो तहिं । नरएम बयणा उण्हा, असाया बेइया मए ॥ ४७ ॥ जहा इहं इमं सीयं, एत्तोऽणतगुणों नहिं । नरएमु वेयणा सीया, असाया वेइया मए ॥ ४८ ॥ कंदंतो कंदुकुंभीम, उपाओ अहोसिरो। हुयासणे जलंतम्मि, पकापुव्वो अणंतमो ॥ ४९ ॥ महादवग्गिसंकासे,
६४ मुत्ता.