________________
१००६
सुत्तागमे
[ उत्तरज्झयणसुत्तं
सोहं । ए मिए उपासित्ता, अणगारं तत्थ पासई || ६ || अह राया तथ संत, अणगारो मणाहओ । मए उ मंदपुण्णेणं, रसगिद्वेण घत्तुणा ॥ ७ ॥ आसं विसज्जइत्ताणं, अणगारस्स सो निवो। विणएण वंदए पाए, भगवं ! एत्थ मे खमे ॥ ८ ॥ अह मोणेण सो भगवं, अणगारे झाणमस्सिए । रायाणं न पडिमंते, तओ राया भयद्दुओ ॥ ९ ॥ संजओ अहमम्मीति, भगवं । वाहराहि मे । कुद्धे तेण अणगारे, डहेज नरकोडिओ ॥ १० ॥ अभओ पत्थिवा ! तुब्भं, अभयदाया भवाहि य । अणिच्चे जीवलोगंमि, किं हिंसाए पसज्जसी ? ॥ ११ ॥ जया सव्वं परिच्चज्ज, गंतव्वमवसस्स ते । अणिच्चे जीवलोगंमि, किं रज्जमि पसज्जसी ? ॥ १२ ॥ जीवियं चेव रूवं च विज्जुसंपायचंचलं । जत्थ तं मुज्झसी रायं !, पेच्चत्थं नावबुज्झसे ॥ १३ ॥ दारामि य सुया चेव, मित्ता य तह बंधवा । जीवंतमणुजीवंति, मयं नाणुव्वति ॥ १४ ॥ नीहरंति मयं पुत्ता, पियरं परमदुक्खिया । पियरो वि ता पुत्ते, बंधू रायं ! तवं चरे ॥ १५ ॥ तओ तेणजिए दव्वे, दारे य परिरक्खिए । कीलंतिऽन्ने नरा रायं !, हट्टतुट्ठमलंकिया ॥ १६ ॥ तेणावि जं कयं कम्मं, सुहं वा जइ वा दुहं । कम्मुणा तेण संजुत्तो, गच्छई उ परं भवं ॥ १७॥ सोऊण तस्स सो धम्मं, अणगारस्स अंतिए । महया संवेगनिव्वेयं, समावन्नो नराहिवो ॥ १८ ॥ संजओ चइउं रज्जं, निक्खंतो जिणसासणे । गद्दभालिस्स भगवओ, अणगारस्स अंतिए ॥ १९ ॥ चिच्चा रटुं पव्चइए, खत्तिए परिभासई । जहा ते दी सई रूवं, पसन्नं ते तहा मणो ॥ २० ॥ किं नामे किं गोत्ते, कस्सद्वाए व माह । कहं पडियरसी बुद्धे, कहं विणीए त्ति वुच्चसी ? २१ ॥ संजओ नाम नाणं, तहा गोत्तेण गोयमो । गद्दभाली ममायरिया, विज्जाचरणपारगा ॥ २२ ॥ किरियं अकिरियं विणयं, अन्नाणं च महामुणी । एएहिं चउहिं ठाणेहिं, मेयने किं पभासई ॥ २३ ॥ इइ पाउकरे बुद्धे, नायए परिणिव्वए । विज्जाचरणसंपन्ने, सच्चे सच्चपरक्कमे ॥ २४ ॥ पडंति नरए घोरे, जे नरा पावकारिणो । दिव्वं च गई गच्छंति, चरित्ता धम्ममारियं ॥ २५ ॥ मायाबुइयमेयं तु, मुसा भासा निरत्थिया । संजममाणो वि अहं, वसामि इरियामि य ॥ २६ ॥ सव्वेए विश्या मज्झं, मिच्छाfast अणारिया । विजमाणे परे लोए, सम्मं जाणामि अप्पयं ॥ २७ ॥ अहमासि महापाणे, जुइमं वरिससओवमे । जा सा पालिमहापाली, दिव्वा वरिससओवमा ॥ २८ ॥ से चुए बंभलोगाओ, माणुसं भवमागए । अप्पणो य परेसिं च, आउं जाणे जहा तहा ॥ २९ ॥ नाणारुई च छंदं च परिवज्जेज्ज संजए । अणट्ठा जे य सव्वत्था, इह विज्जामणुसंचरे ॥ ३० ॥ पडिक्कमाणि परिणाणं, परमंतेहिं वा पुणो ।