________________
अट्ठारसमज्झयणसमत्ती ]
सुत्तागमे
अहो उट्ठिए अहोरा, इइ विज्जा तवं चरे ॥ ३१ ॥ जं च मे पुच्छसी काले, सम्म सुद्वेण चेयसा । ताई पाउकरे बुद्धे, तं नाणं जिणसासणे ॥ ३२ ॥ किरियं च रोयई धीरे, अकिरियं परिवज्जए । दिट्टीए दिट्टिसंपन्ने, धम्मं चर सुदुच्चरं ॥ ३३ ॥ एयं पुण्णपयं सोच्चा, अत्थधम्मोवसोहियं । भरहो वि भारहं वासं, चिच्चा कामाइ पव्व ॥ ३४ ॥ सगरो वि सागरंतं, भरहवासं नराहियो । इस्सरियं केवलं हिन्चा, दयाइ परिनिव्वुडे ॥ ३५ ॥ चइत्ता भारहं वासं, चक्कवट्टी महिडिओ | पव्वजमभुवगओ, मघवं नाम महाजसो ॥ ३६ ॥ सर्णकुमारो मणुस्सिदो, चक्कवट्टी महिडिओ । पुत्तं रज्जे ठवेऊणं, सो वि राया तवं चरे ॥ ३७ ॥ चइत्ता भारहं वासं, चकवट्टी महिडिओ । संती संतिकरे लोए, पत्तो गइमणुत्तरं ॥ ३८ ॥ इक्खागरायवसभो, कुंथू नाम नरीसरो । विक्खायकित्ती भगवं, पत्तो गइमगुत्तरं ॥ ३९ ॥ सागरं चत्ताणं, भरहं नरवरीसरो। अरो य अरयं पत्तो पत्तो गइमणुत्तरं ॥ ४० ॥ चइत्ता भारहं वासं, चइत्ता बलवाहणं । चइत्ता उत्तमे भोए, महापउमे तवं चरे ॥ ४१ ॥ एगच्छत्तं पसाहित्ता, महिं माणनिसूरणो । हरिसेणो मणुस्सिदो, पत्तो इमगुत्तरं ॥ ४२ ॥ अनिओ रायसहस्सेहिं, सुपरिचाई दमं चरे । जयनामो जिणखायं, पत्तो गमणुत्तरं ॥ ४३ ॥ दसणरजं मुदियं, चइत्ताणं मुणी चरे । दसणभद्दो निक्खतो, सक्खं सकेण चोइओ ॥ ४४ ॥ नमी नमेइ अप्पाणं, सक्तं सक्केण चोइओ । चइऊण गेहं वइदेही, सामण्णे पजुवडिओ ॥ ४५ ॥ करकंड कलिंगेसु, पंचालेसु य दुम्मुहो । नमी राया विदेहेस, गंधारेय नगई ॥ ४६ ॥ एए नरिंदेवसभा, निक्खता जिणसासणे । पुत्ते रजे ठवेऊणं, सामण्णे पज्जुवडिया ॥ ४७ ॥ सोवीररायवसभो, चइत्ताणं मुणी चरे । उदायण पव्वदओं, पत्तो गड़मत्तरं ॥ ४८ ॥ तव कासिया वि, सेओ सपरमे । कामभोगे परिचज, पण कमावणं ॥ ४९ ॥ तदेव विजओ राया, अणहाकित्ति पव्वए । रक्षं तु गुणसमिद्धं परहितु महाजसो ॥ ५० ॥ तहेवुग्गं तवं किया, अव्यक्तिग चेसा | महव्वलो रायरिसी, आदाय सिरसा सिरिं ॥ ५१ ॥ कहं धीरो अहेऊहिं. उम्मत्तो व महिं चरे ? । एए विसेसमादाय, सूरा परकमा ॥ ५२ ॥ अयंतनियाणखमा, सच्चा भासिया वई । अतरसु तरंगे, तरिरसंति अणागया ॥ ५३ ॥ कहिं धीरे अहेऊहिं, अत्ताणं परियावसे । गव्यसंगविनिम्भुणे, सिके भवद नीरए ॥ ५४ ॥ ति-वेमि ॥ इति संजइजणामं अट्टारसममज्ययणं समत्तं ॥ १८ ॥
१००७