________________
१०००
सुत्तागमे
[उत्तरज्झयणसुत्तं सोचाऽभिनिक्खम्म पहाय भोए । कुटुंबसारं विउलुत्तमं च, रायं अभिक्खं समुवाय देवी ॥ ३७ ॥ वंतासी पुरिसो रायं !, न सो होइ पसंसिओ । माहणेण परिच्चत्तं, धणं आदाउमिच्छसि ॥ ३८ ॥ सव्वं जगं जइ तुहं, सव्वं वावि धणं भवे । सव्वं पि ते अपजत्तं, नेव ताणाय तं तव ॥ ३९ ॥ मरिहिसि रायं! जया तया वा, मणोरमे कामगुणे पहाय । एको हु धम्मो नरदेव ! ताणं, न विजई अन्नमिहेह किंचि ॥ ४० ॥ नाहं रमे पक्खिणि पंजरे वा, संताणछिन्ना चरिस्सामि मोणं ।
अकिंचणा उजुकडा निरामिसा, परिग्गहारंभनियत्तदोसा ॥ ४१ ॥ दवग्गिणा जहा रण्णे, डज्झमाणेसु जंतुसु । अन्ने सत्ता पमोयंति, रागद्दोसवसं गया ॥ ४२ ॥ एवमेव वयं मूढा, कामभोगेसु मुच्छिया। डज्झमाणं न बुज्झामो, रागद्दोसग्गिणा जगं ॥४३॥ भोगे भोच्चा वमित्ता य, लहुभूयविहारिणो । आमोयमाणा गच्छंति, दिया कामकमा इव ॥ ४४ ॥ इमे य बद्धा फंदंति, मम हत्थऽजमागया। वयं च सत्ता कामेसु, भविस्सामो जहा इमे ॥ ४५ ॥ सामिसं कुललं दिस्स, बज्झमाणं निरामिसं । आमिसं सव्वमुज्झित्ता, विहरिस्सामि निरामिसा ॥ ४६ ॥ गिद्धोवमा उ नच्चाणं, कामे संसारवड्डणे । उरगो सुवण्णपासेव्व, संकमाणो तणुं चरे ॥ ४७ ॥ नागोव्व बंधणं छित्ता, अप्पणो वसहिं वए । एयं पत्थं महारायं, उस्सुयारित्ति मे सुयं ॥४८॥ चइत्ता विउलं रजं, कामभोगे य दुच्चए । निव्विसया निरामिसा, निन्नेहा निप्परिग्गहा ॥ ४९ ॥ सम्मं धम्मं वियाणित्ता, चिच्चा कामगुणे वरे । तवं पगिज्झहक्खायं, घोरं घोरपरकमा ॥५०॥ एवं ते कमसो बुद्धा, सव्वे धम्मपरायणा । जम्ममच्चुभउबिग्गा, दुक्खस्संतगवेसिणो ॥ ५१ ॥ सासणे विगयमोहाणं, पुचि भावणभाविया । अचिरेणेव कालेण, दुक्खस्संतमुवागया ॥ ५२ ॥ राया सह देवीए, माहणो य पुरोहिओ । माहणी दारगा चेव, सव्वे ते परिनिव्वुडा ॥ ५३॥ ति-बेमि ॥ इति उसुयारिजं णामं चउद्दसममज्झयणं समत्तं ॥ १४ ॥
- अह सभिक्खू णामं पण्णरसममज्झयणं
Recococcoor मोणं चरिस्सामि समिञ्च धम्मं, सहिए उन्जुकडे नियाणछिन्ने । संथवं जहिज्ज अकामकामे, अन्नायएसी परिव्वए स भिक्खू ॥१॥राओवरयं चरेज लाढे, विरए वेयवियायरक्खिए । पन्ने अभिभूय सव्वदंसी, जे कम्हि वि न मुच्छिए स भिक्खू ॥ २ ॥ अक्कोसवहं विइत्तु धीरे, मुणी चरे लाढे निच्चमायगुत्ते । अव्वग्गमणे असं
१ वेयं-णेयं (ज्ञेयं) जाणइ सो। २ समपासी ।