________________
सुत्तागमे
[उत्तरज्झयणसुत्तं सो नरए पविट्ठो ॥ ३४ ॥ चित्तो वि कामेहि विरत्तकामो, उदग्गचारित्ततवो महेसी । अणुत्तरं संजम पालइत्ता, अणुत्तरं सिद्धिगई गओ ॥ ३५॥ त्ति-बेमि ॥ इति चित्तसंभूइजणामं तेरहममज्झयणं समत्तं ॥ १३॥
अह उसुयारिज णाम चउद्दसममज्झयणं
देवा भवित्ताण पुरे भवम्मि, केई चुया एगविमाणवासी । पुरे पुराणे उसुयारनामे, खाए समिद्धे सुरलोगरम्मे ॥ १॥ सकम्मसेसेण पुराकएणं, कुलेसु दग्गेसु य ते पसूया। निविण्णसंसारभया जहाय, जिणिंदमग्गं सरणं पवन्ना ॥ २ ॥ पुमत्तमागम्म कुमार दो वी, पुरोहिओ तस्स जसा य पत्ती । विसालकित्ती य तहेसुयारो, रायत्थ देवी कमलावई य ॥ ३ ॥ जाईजरामचुभयाभिभूया, बहिं विहाराभिनिविट्ठचित्ता । संसारचक्कस्स विमोक्खणट्ठा, दळूण ते कामगुणे विरत्ता ॥ ४ ॥ पियपुत्तगा दोन्नि वि माहणस्स, सकम्मसीलस्स पुरोहियस्स । सरित्तु पोराणिय तत्थ जाई, तहा सुचिण्णं तवसंजमं च ॥ ५॥ ते कामभोगेसु असजमाणा, माणुस्सएसुं जे यावि दिव्वा । मोक्खाभिकंखी अभिजायसड्डा, तायं उवागम्म इमं उदाहु ॥ ६ ॥ असासयं दट्ट इमं विहारं, बहुअंतरायं न य दीहमाउं । तम्हा गिहंसि न रई लभामो, आमंतयामो चरिस्सामु मोणं ॥ ७ ॥ अह तायगो तत्थ मुणीण तेसिं, तवस्स वाघायकरं वयासी । इमं वयं वेयविओ वयंति, जहा न होई असुयाण लोगो ॥ ८॥ अहिज वेए परिविस्स विप्पे, पुत्ते परिठ्ठप्प गिहंसि जाया ! । भोच्चाण भोए सह इत्थियाहिं, आरण्णगा होह मुणी पसत्था ॥ ९॥ सोयरिंगणा आयगुणिंधणेणं, मोहाणिला पजलणाहिएणं । संतत्तभावं परितप्पमाणं, लालप्पमाणं बहुहा बहुंच ॥१०॥ पुरोहियं तं कमसोऽणुणंतं, निमंतयंतं च सुए धणेणं । जहक्कम कामगुणेहि
चेव, कुमारगा ते पसमिक्ख वकं ॥ ११॥ या अहीया न भवंति ताणं, भुत्ता दिया निति तमं तमेणं । जाया य पुत्ता न हवंति ताणं, को णाम ते अणुमन्नेज एयं ॥१२॥ खणमित्तसुक्खा बहुकालदुक्खा, पगामदुक्खा अणिगामसुक्खा। संसारमोक्खस्स विपक्खभूया, खाणी अणत्थाण उ कामभोगा ॥ १३ ॥ परिव्वयंते अणियत्तकामे, अहो य राओ परितप्पमाणे । अन्नप्पमत्ते धणमेसमाणे, पप्पोति मधु पुरिसे जरं च ॥ १४ ॥ इमं च मे अत्थि इमं च नत्थि, इमं च मे किच्च इमं अकिञ्चं । तं एवमेवं लालप्पमाणं, हरा हरंति त्ति कहं पमाओ ॥ १५ ॥ धणं पभूयं सह इत्थियाहिं, सयणा तहा कामगुणा पगामा । तवं कए तप्पइ जस्स लोगो, तं सव्व