________________
अ० १३ बंभदत्तणरयगमणं ]
सुत्तागमे
९९७
दुक्खं ॥ १४ ॥ तं पुव्वनेहेण कयाणुरागं, नराहिवं कामगुणेसु गिद्धं । धम्म स्सिओ तस्स हियाणुपेही, चित्तो इमं वयणमुदाहरित्था ॥ १५ ॥ सव्वं विलवियं गीयं, सव्वं न विडंबियं । सव्वे आभरणा भारा, सव्वे कामा दुहावहा ॥ १६ ॥ बालाभिरामेसु दुहावहेसु, न तं सुहं कामगुणेसु रायं ! । विरत्तकामाण तवोधणाणं,
भिक्खुणं सीलगुणे रयाणं ॥ १७ ॥ नरिंद ! जाई अहमा नराणं, सोवागजाई दुहओ गयाणं । जहिं वयं सव्वजणस्स वेस्सा, वसीअ सोवागनिवेसणेसु ॥ १८ ॥ तीसे य जाईइ उ पावियाए, वुच्छामु सोवागनिवेसणेसु । सव्वस्स लोगस्स दुगंछणिज्जा, इहं तु कम्माई पुरे कडाई ॥ १९ ॥ सो दाणिसिं राय ! महाणुभागो, महिडिओ पुण्णफलोववेओ । चइत्तु भोगाई असासयाई, आदाणहेउं अभिणिक्खमाहि ॥ २० ॥ इह जीविए राय ! असासयम्मि, धणियं तु पुण्णाई अकुव्वमाणो । से सो महोवणी, धम्मं अकाऊण परंमि लोए ॥ २१ ॥ जहेह सीहो व मियं हाय, मच्छू नरं नेइ हु अंतकाले । न तस्स माया व पिया व भाया, कालम्मि तम्मंसहरा भवंति ॥ २२ ॥ न तस्स दुक्खं विभयंति नाइओ, न मित्तत्रग्गा न सुयान बंधवा । एक्को सयं पञ्चणुहोइ दुक्खं, कत्तारमेव अणुजाइ कम्मं ॥ २३ ॥ चिचादुपयं च चउप्पयं च, खेत्तं सिंहं श्रणधनं च सव्वं । सकम्मबीओ अवसो पयाइ, परं भवं सुंदर पावगं वा ॥ २४ ॥ तं एक्कगं तुच्छसरीरगं से, चिईंगयं दहिय उ पावगेणं । भज्जा य पुत्तो वि य नायओ वा, दायारमन्नं अणुसंकर्मति ॥ २५ ॥ उवणिज्जई जीवियमप्पमायं, वण्णं जरा हरइ नरस्स रायं ! | पंचालराया ! वयणं सुणाहि मा कासि कम्माई महालयाई || २६ || अहं पि जाणामि जहेह साहू, मे तुमं साहसिकमेयं । भोगा इमे संगकरा हवंति, जे दुज्जया अज ! अम्हारिसेहि ॥ २७ ॥ हथिणपुरम्मि चित्ता !, दहूणं नरवई महिदियं । कामभोगेस गिद्रेणं, नियामहं कई ॥ २८ ॥ तस्स मे अपडिकंतरस, इमं एयारिसं फलं । जाणमाणो वि जं श्रम्मं, कामभोगेस मुच्छिओ ॥ २९ ॥ नागो जहा पंकजलावरानो, दई थ नाभिसमेइ तीरं । एवं वयं कामगुणेस गिट्टा, न भिक्खुणी मग्गसव्वामी ॥ ३० ॥ अचेर कालो तुरंत राइओ, न यावि भोगा परिमाण निया । उवि भोगा पुरिसं चयंति, दुमं जहा खीणफलं व पक्खी ॥ ३१ ॥ जइ तंसि भोगे च असतो, अजाई कम्माई करेहि रायं । धम्मेदिओ सव्वपाणुकंपी, तो होहित देव ओ विव ॥ ३२ ॥ न तुज्न भोगे चढऊण बुद्धी, गिल्लो सि आरंभपरिग्गोस । मोह ओ तिर पिलावो, गच्छामि राय ! आमंतिओ सि ॥ ३३ ॥ पंचाळया वि य भदत्तो, साहुस्स तस वयणं अकाएं। अणुनरे भुंजिय कामभोगे, अणुत्तरे