________________
९९६
सुत्तागमे
[ उत्तरज्झयणतं
का ते सुया किं च ते कारिसंगं ? । एहा य ते कयरा संति भिक्खू ?, कयरेण होमेण हुणास जोई ? ॥ ४३ ॥ तवो जोई जीवो जोइठाणं, जोगा सुया सरीरं कारिसंगं । कम्मेहा संजमजोगसंती, होमं हुणामि इसिणं पसत्थं ॥ ४४ ॥ के ते हरए के य ते संतितित्थे ?, कहिं सिणाओ व रयं जहासि ? । आइक्ख णे संजय ! जक्खपूइया, इच्छामो नाउं भवओ सगासे ॥ ४५ ॥ धम्मे हर बंभे संतितित्थे, अणाविले अत्तपसन्नलेसे । जहिं सिणाओ विमलो विसुद्धो, सुसीइओ पजहामि दोसं ॥ ४६ ॥ एयं सिणाणं कुसले हि दिहूं, महासिणाणं इसिणं पसत्थं । जहिं सिणाया विमला विसुद्धा, महारिसी उत्तमं ठाणं पत्ता ॥ ४७ ॥ ति- बेमि ॥ इति हरिए सिजं णामं दुवालसममज्झयणं समत्तं ॥ १२ ॥
अह चित्तसंभूइज्जणामं तेरहममज्झयणं
z+OO+=====
जाईपराजिओ खलु, कासि नियाणं तु हत्थिणपुरम्मि । चुलणीए बंभदत्तो, उववन्नो पउमगुम्माओ ॥ १ ॥ कंपिल्ले संभूओ, चित्तो पुण जाओ पुरिमतालम्मि । सेट्ठिकुलम्मि विसाले, धम्मं सोऊण पव्वइओ ॥ २ ॥ कंपिलम्मि य नयरे, समागया दो वि चित्तसंभूया | सुहदुक्ख फलविवागं, कहेंति ते एकमेक्स्स ॥ ३ ॥ चक्कवट्टी महिड्डीओ, बंभदत्तो महायसो । भायरं बहुमाणेणं, इमं वयणमब्बवी ॥ ४ ॥ आसिमो भायरा दो वि, अन्नमन्नवसाणुगा । अन्नमन्नमणूरत्ता, अन्नमन्नहिए सिणो ॥ ५ ॥ दासा . दसणे आसी, मिया कालिंजरे नगे । हंसा मयंगतीरे, सोवागा कासिभूमिए ॥ ६ ॥ देवा य देवलोगम्मि, आसि अम्हे महिड्डिया । इमा णो छट्टिया जाई, अन्नमन्त्रेण जा विणा ॥ ७ ॥ कम्मा नियाणपगडा, तुमे राय ! विचिंतिया । तेसिं फल विवागेण, विप्पओगमुवागया ॥ ८ ॥ सच्च सोयप्पगडा, कम्मा भए पुरा कडा । ते अज्ज परिभुंजामो, किं नु चित्ते वि से तहा ? ॥ ९ ॥ सव्वं सुचिण्णं सफलं नराणं, कडाण कम्माण न मोक्ख अत्थि । अत्थेहि कामेहि य उत्तमेहिं आया ममं पुण्णफलोववेए ॥ १० ॥ जाणासि संभूय ! महाणुभागं, महिड्डियं पुण्णफलोववेयं । चित्तं पि जाणाहि तहेव रायं !, इड्डी जुई तस्स वि य प्पभूया ॥ ११ ॥ महत्थरूवा वयणsप्पभूया, गाहाणुगीया नरसंघमज्झे । जं भिक्खुणो सीलगुणोववेया, इह जयंते समणोमि जाओ ॥ १२ ॥ उच्चोयए महु कक्के य बंभे, पवेइया आवसहा य रम्मा । इमं हिं चित्त ! धणप्पभूयं, पसाहि पंचालगुणोववेयं ॥ १३ ॥ नेहि गीएहि य वाइएहिं, नारीजणाई परिवारयंतो । भुंजाहि भोगाइ इमाइ भिक्खू !, मम रोयई पव्वज्जा हु