________________
अ० १२ बं० ह० जोइजोइठाणपुच्छा ] सुत्तागमे अहीलणिज, मा सव्वे तेएण भे निद्दहेजा ॥ २३ ॥ एयाइं तीसे वयणाइं सोचा, पत्तीइ भद्दाइ सुभासियाइं । इसिस्स वेयावडियट्ठयाए, जक्खा कुमारे विणिवारयति ॥ २४ ॥ ते घोररूवा ठिय अंतलिक्खे,ऽसुरा तहिं तं जण तालयंति । ते भिन्नदेहे रुहिरं वमंते, पासित्तु भद्दा इणमाहु भुजो ॥ २५॥ गिरि नहेहिं खणह, अयं दंतेहिं खायह । जायतेयं पाएहि हणह, जे भिक्खु अवमन्नह ॥ २६ ॥ आसीविसो उग्गतवो महेसी, घोरव्वओ घोरपरकमो य । अगणिं व पक्खंद पयंगसेणा, जे भिक्खुयं भत्तकाले बहेह ॥ २७ ॥ सीसेण एयं सरणं उवेह, समागया सव्वजणेण तुब्भे । जइ इच्छह जीवियं वा धणं वा, लोग पि एसो कुविओ डहेजा ॥ २८ ॥ अवहेडियपिट्ठिसउत्तमंगे, पसारिया वाहु अकम्मचिट्ठे । निब्भेरियच्छे रुहिरं वमंते, उटुंमुहे निग्गयजीहनेत्ते ॥ २९ ॥ ते पासिया खंडिय कहभूए, विमणो विखण्णो अह माहणो सो । इसिं पसाएइ सभारियाओ, हीलं च निंदं च खमाह भंते ! ॥ ३० ॥ बालेहिं मूढेहिं अयाणएहिं, जं हीलिया तस्स खमाह भंते ! । महप्पसाया इसिणो हवंति, न हु मुणी कोवपरा हवंति ॥ ३१ ॥ पुचि च इहि च अणागयं च, मणप्पओसो न मे अत्थि कोइ । जक्खा हु वेयावडियं करेंति, तम्हा हु एए निहया कुमारा ॥ ३२ ॥ अत्थं च धम्मं च वियाणमाणा, नुब्भे न वि कुप्पह भूइपन्ना । तुब्भं तु पाए सरणं उवेमो, समागया सव्वजणेण अम्हे ॥ ३३ ॥ अञ्चेमु ते महाभाग!, न ते किंचि न अचिमो । भुंजाहि मालिमं करं, नाणावंजणसंजुयं ॥ ३४ ॥ इमं च मे अत्थि पभूयमन्नं, तं भुंजस्, अम्ह अणुग्गहट्टा । बाढं ति पडिच्छइ भत्तपाणं, मासस्स ऊ पारणए महापा ॥ ३', ॥ नहियं गंधोदयपुप्फवासं, दिव्या तहिं वसुहारा य बुट्ठा । पहयाओ दुंदुहीओ मुरेहि, आगामे अहो दाणं च घुढे ॥ ३६ ॥ सकरवं ग्नु दीसद नवोविसेसो, न दीसई जाइविमेस कोई । सोवागपुत्तं हरिएससाहुं, जस्सेरिमा इहि महाणुभागा ॥ ३ ॥ किं माहणा! जोइसमारभंता, उदएण सोहि बहिया विमग्गहा ? । जं मग्गहा बाहि. रियं विमोहिं, न तं मुइलु कुसला वयंति ॥ ३८ ॥ कुसं च नृवं तणकटमरिंग, सायं च पायं उदगं फुसंता । पाणाइ भूयाइ विहेडयंता, भुजो वि मंदा! पकरेह पावं ॥ ३९ ॥ कहं चरे भिक्षु ! वयं जयामो, पाबाइ कम्माइ पणु-यामो । अक्वाहि णे संजय ! जक्खपूइया, कहं मुजटुं कुसला वयंति ॥ ४० ॥ जीवकाए असमारभंना, मोसं अदत्तं च असेवमाणा। परिग्गहं थिओ माणमायं, पर परिवार चरति दंता ॥४१॥ मुसंत्रुडा पंचर्हि संवरेहिं, इह जीवियं अणवलमाणा । बीगढ़काया सुइन्चत्तदेहा, महाजयं जयद जन्नसिढें ॥ ४२ ॥ के ते जोई के व ते जोइठाणे !,