________________
९९४
सुत्तागमे
[उत्तरज्झयणसुत्तं
इज्जम्मि, जन्नवाडे उवढिओ ॥ ३ ॥ तं पासिऊणमेजंतं, तवेण परिसोसियं । पंतोवहिउवगरणं, उवहसंति अणारिया ॥ ४ ॥ जाइमयपडिथद्धा, हिंसगा अजिइंदिया । अबंभचारिणो बाला, इमं वयणमब्बवी ॥ ५॥ कयरे आगच्छइ दित्तरूवे, काले विकराले फोकनासे । ओमचेलए पंसुपिसायभूए, संकरदूसं परिहरिय कंठे ॥ ६ ॥ कयरे तुम इय अदंसणिजे ?, काए व आसा इहमागओ सि? । ओमचेलया पंसुपिसायभूया, गच्छक्खलाहि किमिहं ठिओ सि?॥ ७ ॥ जक्खे तहिं तिंदुयरुक्खवासी, अणुकंपओ तस्स महामुणिस्स । पच्छायइत्ता नियगं सरीरं, इमाई वयणाइमुदाहरित्था ॥ ८ ॥ समणो अहं संजओ बंभयारी, विरओ धणपयणपरिग्गहाओ । परप्पवित्तस्स उ भिक्खकाले, अन्नस्स अट्ठा इहमागओमि ॥ ९ ॥ वियरिजइ खज्जइ भुजई य, अन्नं पभूयं भवयाणमेयं । जाणाहि मे जायणजीविणुत्ति, सेसावसेसं लभऊ तवस्सी ॥ १० ॥ उवक्खडं भोयण माहणाणं, अत्तट्ठियं सिद्धमिहेगपक्खं । नऊ वयं एरिसमन्नपाणं, दाहामु तुज्झं किमिहं ठिओ सि ? ॥ ११॥ थलेसु बीयाइ ववंति कासगा, तहेव निन्नेसु य आससाए। एयाए सद्धाए दलाह मज्झं, आराहए पुण्णमिणं खु खित्तं ॥ १२ ॥ खेत्ताणि अम्हं विइयाणि लोए, जहिं पकिण्णा विरुहंति पुण्णा । जे माहणा जाइविजोववेया, ताई तु खेत्ताई सुपेसलाई ॥ १३ ॥ कोहो य माणो य वहो य जेसिं, मोसं अदत्तं च परिग्गहं च । ते माहणा जाइविज्जाविहूणा, ताई तु खेत्ताई सुपावयाइं ॥ १४ ॥ तुभेत्थ भो ! भारधरा गिराणं, अटुं न जाणेह अहिज्ज वेए। उच्चावयाई मुणिणो चरंति, ताई तु खेत्ताइं सुपेसलाई ॥ १५ ॥ अज्झावयाणं पडिकूलभासी, पभाससे किं नु सगासि अम्हं ? । अवि एयं विणस्सउ अन्नपाणं, न यणं दाहामु तुमं नियंठा ॥ १६ ॥ समिईहि मज्झं सुसमाहियस्स, गुत्तीहि गुत्तस्स जिइंदियस्स । जइ मे न दाहित्थ अहेसणिजं, किमज्ज जन्नाण लहित्थ लाह ॥ १७ ॥ के इत्थ खत्ता उवजोइया वा, अज्झावया वा सह खंडिएहिं । एयं खु दंडेण फलेण हता, कंठंमि घेत्तूण खलेज जो णं ॥ १८ ॥ अज्झावयाणं वयणं सुणेत्ता, उद्धाइया तत्थ बहू कुमारा। दंडेहिं वित्तेहिं कसेहिं चेव, समागया तं इसि तालयंति ॥ १९ ॥ रन्नो तहिं कोसलियस्स धूया, भद्दत्ति नामेण अणिंदियंगी । तं पासिया संजय हम्ममाणं, कुद्धे कुमारे परिनिव्ववेइ ॥ २० ॥ देवाभिओगेण निओइएणं, दिन्नामु रन्ना मणसा न झाया । नरिंददेविंदभिवंदिएणं, जेणामि वंता इसिणा स एसो ॥ २१ ॥ एसो हु सो उग्गतवो महप्पा, जिइंदिओ संजओ बंभयारी । जो मे तया नेच्छइ दिजमाणिं, पिउणा सयं कोसलिएण रन्ना ॥ २२ ॥ महाजसो एस महाणुभागो, घोरव्वओ घोरपरक्कमो य । मा एयं हीलेह