________________
९८४
सुत्तागमे
[उत्तरज्झयणसुत्तं
मेयमणुस्सुयं । अहाकम्मेहिं गच्छंतो, सो पच्छा परितप्पई ॥ १३ ॥ जहा सागडिओ जाणं, समं हिच्चा महापहं । विसमं मग्गमोइण्णो, अक्खे भग्गम्मि सोयई ॥ १४ ॥ एवं धम्मं विउक्कम्म, अहम्मं पडिवजिया । बाले मच्चुमुहं पत्ते, अक्खे भग्गे व सोयई ॥ १५॥ तओ से मरणंतम्मि, बाले संतसई भया । अकाममरणं मरइ, धुत्ते व कलिणा जिए ॥ १६ ॥ एयं अकाममरणं, बालाणं तु पवेइयं । इत्तो सकाममरणं, पंडियाणं सुणेह मे ॥ १७ ॥ मरणं पि सपुण्णाणं, जहा मेयमणुस्सुयं । विप्पसण्णमणाघायं, संजयाण वुसीमओ ॥ १८ ॥ न इमं सव्वेसु भिक्खूसु, न इमं सव्वेसुऽगारिसु । नाणासीला अगारत्था, विसमसीला य भिक्खुणो ॥ १९ ॥ संति एगेहिं भिक्खूहि, गारत्था संजमुत्तरा । गारत्थेहि य सव्वेहि, साहवो संजमुत्तरा ॥ २० ॥ चीराजिणं नगिणिणं, जडी संघाडि मुंडिणं । एयाणि वि न तायंति, दुस्सीलं परियागयं ॥ २१ ॥ पिंडोलएव्व दुस्सीले, नरगाओ न मुच्चई । भिक्खाए वा गिहत्थे वा, सुव्वए कम्मई दिवं ॥ २२ ॥ अगारि सामाइयंगाणि, सड्ढी काएण फासए । पोसहं दुहओ पक्खं, एगरायं न हावए ॥ २३ ॥ एवं सिक्खासमावन्ने, गिहिवासे वि सुव्वए । मुच्चई छविपव्वाओ, गच्छे जक्खसलोगयं ॥ २४ ॥ अह जे संबुडे भिक्खू, दोण्हं अन्नयरे सिया । सव्वदुक्खपहीणे वा, देवे वावि महिडिए ॥ २५ ॥ उत्तराई विमोहाई, जुईमंताऽणुपुव्वसो । समाइण्णाई जक्खेहिं, आवासाइं जसंसिणो ॥ २६ ॥ दीहाउया इढिमंता, समिद्धा कामरूविणो । अहुणोववन्नसंकासा, भुज्जो अच्चिमालिप्पभा ॥ २७ ॥ ताणि ठाणाणि गच्छंति, सिक्खित्ता संजमं तवं । भिक्खाए वा गिहत्थे वा, जे संति परिनिव्वुडा ॥ २८ ॥ तेसिं सोच्चा सपुजाणं, संजयाण वुसीमओ। न संतसंति मरणंते, सीलवंता बहुस्सुया ॥ २९ ॥ तुलिया विसेसमादाय, दयाधम्मस्स खंतिए। विप्पसीएज मेहावी, तहाभूएण अप्पणा ॥ ३० ॥ तओ काले अभिप्पेए, सड्ढी तालिसमंतिए। विणएज लोमहरिसं, भेयं देहस्स कंखए ॥३१॥ अह कालम्मि संपत्ते, आघायाय समुस्सयं । सकाममरणं मरई, तिण्हमन्नयरं मुणी ॥३२॥ ति-बेमि ॥ इति अकाममरणिजं णामं पंचममज्झयणं समत्तं ॥ ५ ॥
अह खुड्डागणियंठिज्जं णामं छट्ठमज्झयणं
जावंतऽविजापुरिसा, सव्वे ते दुक्खसंभवा । लुप्पंति बहुसो मूढा, संसारंमि अणंतए ॥ १ ॥ समिक्ख पंडिए : तम्हा, पासजाइपहे बहू । अप्पणा सच्चमेसेज्जा, मेत्तिं भूएसु कप्पए ॥ २ ॥ माया पिया ण्हुसा भाया, भज्जा पुत्ता य ओरसा ।