________________
सुत्तागमे
[ उत्तरज्झयणसुतं
दुखिया बहुवेणा । अमाणुसासु जोणीसु, विणिहम्मंति पाणिणो ॥ ६ ॥ कम्माणं तु पहाणार, आणुपुव्वी कयाइ उ । जीवा सोहिमणुप्पत्ता, आययंति मणुस्सर्यं ॥ ७ ॥ माणुस्सं विग्गहं लद्धुं, सुई धम्मस्स दुल्लहा । जं सोच्चा पडिवज्जंति, तवं खंतिम हिंसयं ॥ ८ ॥ आहच्च सवणं लड्डु, सद्धा परमदुलहा । सोच्चा नेयाज्यं मग्गं, बहवे परिभस्सई ॥ ९ ॥ सुईं च लद्धुं सद्धं च वीरियं पुण दुल्लहं । बहवे रोयमाणा वि, नो य णं पडिवज्जए ॥ १० ॥ माणुसत्तमि आयाओ, जो धम्मं सोच्च सद्दहे । तवस्सी वीरियं लड्डु, संवुडे निद्धुणे रयं ॥ ११ ॥ सोही उज्जयभूयस्स, धम्मो सुद्धस्स चिट्ठई । निव्वाणं परमं जाइ, घयसित्तिव्व पाव ॥ १२ ॥ विगिंच कम्मुणो हेउं, जसं संचिणु खंतिए । सरीरं पाढवं हिच्चा, उद्धुं पक्कमई दिसं ॥ १३ ॥ विसालिसेहिं सीलेहिं, जक्खा उत्तरउत्तरा । महासुक्का व दिप्पंता, मन्नंता अपुणच्चवं ॥ १४ ॥ अप्पिया देवकामार्ण, कामरूवविउव्विणो । उङ्कं कप्पेसु चिद्वंति, पुव्वा वाससया बहू ॥ १५ ॥ तत्थ ठिच्चा जहाठाणं, जक्खा आउक्खए चुया । उवेंति माणुस जोणिं, से दसंगेऽभिजायए ॥ १६ ॥ खेत्तं वत्युं हिरण्णं च पसव दासपोरुसं । चत्तारि कामखंधाणि, तत्थ से उववज्जई ॥ १७ ॥ मित्तर्वं
19
८ ९ १०
नायवँ होइ, उच्चागोएं य वण्णवं । अप्पायंके महापन्ने, अभिजाए जसो बले ॥ १८॥ भुचा माणुस भोए, अप्पाडरूवे अहाउयं । पुव्वं विसुद्धसद्धम्मे, केवलं बोहि बुज्झिया ॥ १९ ॥ चउरंगं दुल्लहं नच्चा, संजमं पडिवज्जिया । तवसा धुयकम्मंसे, सिद्धे हवइ सासए ॥ २० ॥ त्ति - बेमि ॥ इति चाउरंगिजं णाम तइयमज्झयणं समत्तं ॥ ३ ॥
९८२
अह असंखयं णाम चउत्थमज्झरणं
affe
असंखयं जीविय मा पमायए, जरोवणीयस्स हु नत्थि ताणं । एवं वियाणाहि जणे पमत्ते, किं नु विहिंसा अजया गहिंति ॥ १ ॥ जे पावकम्मेहिं धणं मणूसा, समाययंती अमई गहाय । पहाय ते पासपयट्टिए नरे, वेराणुबद्धा नरयं उवेंति ॥ २ ॥ तेणे जहा संधिमुहे गहीए, सकम्मुणा किच्च पावकारी । एवं पया पेच इह च लोए, कडाण कम्माण न मुक्ख अत्थि ॥ ३ ॥ संसारमावन्न परस्स अट्ठा, साहारणं जं च करेइ कम्मं । कम्मस्स ते तस्स उ वेयकाले, न बंधवा बंधवयं उवेंति ॥ ४ ॥ वित्तेण ताणं न लमे प्रमत्ते, इमंमि लोए अदुवा परत्था । दीवप्पर्णद्वेष अणंतमोहे, नेयाउयं दद्रुमदद्रुमेव ॥ ५ ॥ सुतेसु यावी पडिबुद्धजीवी, न