________________
९७६
सुत्तागमे
[ दसवेयालियसुत्त विवजयंतो, विहरिज कामेसु असज्जमाणो ॥ १० ॥ संवच्छरं वावि परं पमाणं, बीयं च वासं न तहिं वसिजा । सुत्तस्स मग्गेण चरिज भिक्खू, सुत्तस्स अत्थो जह आणवेइ ॥ ११ ॥ जो पुव्वरत्तावरत्तकाले, संपेहए अप्पगमप्पएणं । “किं मे कडं ? किं च मे किच्चसेसं ?, किं सक्कणिजं न समायरामि ? ॥ १२ ॥ किं मे परो पासइ किं च अप्पा, किं वाहं खलियं न विवज्जयामि ?” । इच्चेव सम्मं अणुपासमाणो, अणागयं नो पडिबंध कुजा ॥ १३ ॥ जत्थेव पासे कइ दुप्पउत्तं, काएण वाया अदु माणसेणं । तत्थेव धीरो पडिसाहरिज्जा, आइण्णओ खिप्पमिव क्खलीणं ॥ १४ ॥ जस्सेरिसा जोग जिइंदियस्स, धिईमओ सप्पुरिसस्स निच्चं । तमाहु लोए “पडिबुद्धजीवी", सो जीवइ संजमजीविएणं ॥ १५ ॥ अप्पा खलु सययं रक्खियव्वो, सव्विदिएहिं सुसमाहिएहिं । अरक्खिओ जाइपहं उवेइ, सुरक्खिओ सव्वदुहाण मुच्चइ. ॥ १६ ॥ त्ति-बेमि ॥ इय विवित्तचरिया णामा बीया चूलिया समत्ता ॥२॥
॥ दसवेयालियसुत्तं समत्तं ॥
NAHS
PEOPORN