________________
९७१
अ० ९ उ० ४ च० विणयसमाहिठाणा] सुत्तागमे
अह णवमज्झयणे तइओ उद्देसो
आयरियग्गिमिवाहिअग्गी, सुस्सूसमाणो पडिजागरिजा । आलोइयं इंगियमेव नच्चा, जो छंदमाराहयई स पुजो ॥१॥ आयारमट्ठा विणयं पउंजे, सुस्सूसमाणो परिगिज्झ वकं । जहोवइट्ठ अभिकंखमाणो, गुरुं तु नासाययई स पुज्जो ॥ २ ॥ राइणिएसु विणयं पउंजे, डहरा वि य जे परियायजिट्ठा । नीयत्तणे वइ सच्चवाई, ओवायवं वककरे स पुजो ॥ ३ ॥ अन्नायउंछं चरई विसुद्धं, जवणट्ठया समुयाणं च निच्चं । अलद्धयं नो परिदेवइज्जा, लद्धं न विकत्थयई स पुज्जो॥४॥ संथारसिज्जाऽऽसणभत्तपाणे, अप्पिच्छया अइलाभे वि संते । जो एवमप्पाणभितोसइजा, संतोसपाहन्नरए स पुज्जो ॥ ५ ॥ सक्का सहेडं आसाइ कंटया, अओमया उच्छहया नरेणं । अणासए जो उ सहिज कंटए, वईमए कण्णसरे स पुज्जो ॥ ६ ॥ मुहुत्तदुक्खा उ हवंति कंटया, अओमया ते वि तओ सुउद्धरा । वायादुरुत्ताणि दुरुद्धराणि, वेराणुबंधीणि महब्भयाणि ॥ ७॥ समावयंता वयणाभिघाया, कण्णं गया दुम्मणियं जणंति। धम्मुत्ति किच्चा परमग्गसूरे, जिइंदिए जो सहई स पुजो ॥ ८ ॥ अवण्णवायं च परंमुहस्स, पञ्चक्खओ पडिणीयं च भासं । ओहारिणिं अप्पियकारिणिं च, भासं न भासिज्ज सया स पुज्जो ॥ ९ ॥ अलोलुए अकुहए अमाई, अपिसुणे यावि अदीणवित्ती । नो भावए नो वि य भावियप्पा, अकोउहल्ले य सया स पुजो ॥ १० ॥ गुणेहि साहू अगुणेहिऽसाहू, गिण्हाहि साहू गुण मुंचऽसाहू । वियाणिया अप्पगमप्पएणं, जो रागदोसेहिं समो स पुजो ॥११॥ तहेव डहरं च महल्लगं वा, इत्थी पुमं पव्वइयं गिहिं वा । नो हीलए नो वि य खिसइज्जा, थंभं च कोहं च चए स पुज्जो ॥ १२ ॥ जे माणिया सययं माणयंति, जत्तेण कन्नं व निवेसयंति । ते माणए माणरिहे तवस्सी, जिइंदिए सच्चरए स पुज्जो ॥ १३ ॥ तेसिं गुरूणं गुणसायराणं, सुच्चाण मेहावि सुभासियाई। चरे मुणी पंचरए तिगुत्तो, चउक्कसायावगए स पुज्जो ॥ १४ ॥ गुरुमिह सययं पडियरिय मुणी, जिणवयनिउणे अभिगमकुसले । धुणिय रयमलं पुरेकडं, भासुरमउलं गई गय ॥ १५॥ त्ति-बेमि ॥ इति विणयसमाहिणामणवमज्झयणे तइओ उद्देसो समत्तो ॥ ९-३॥
अह णवमज्झयणे चउत्थो उद्देसो
सुयं मे आउसं ! तेणं भगवया एवमक्खायं, इह खलु थेरेहिं भगवंतेहिं चत्तारि