________________
सुत्तागमे
[ दसवेयालियसुत्तं
॥ ३ ॥ विणयं पि जो उवाएणं, चोइओ कुप्पई नरो । दिव्वं सो सिरिमिज्जंतिं, दंडे डिसेह ॥ ४ ॥ तहेव अविणीयप्पा, उववज्झा हया गया । दीसंति दुहमेहंता, आभिओगमुवट्ठिया ॥ ५ ॥ तहेव सुविणीयप्पा, उववज्झा हया गया । दीसंति सुहमेहंता, इड्डि पत्ता महायसा ॥ ६ ॥ तहेव अविणीयप्पा, लोगंसि नरनारिओ । दीसंति दुहमेहंता, छाया ते विगलिंदिया ॥ ७ ॥ दंडसत्थपरिज्जुण्णा, असम्भवयणेहि य । कलुणा विवन्नछंदा, खुप्पिवासाइपरिगया ॥ ८ ॥ तहेव सुविणीयप्पा, लोगंसि नरनारिओ । दीसंति सुहमेहंता, इड्डि पत्ता महायसा ॥ ९ ॥ तहेव अविणीयप्पा, देवा जक्खा य गुज्झगा । दीसंति दुहमेहंता, आभिओगमुट्ठा ॥ १० ॥ तहेव सुविणीयप्पा, देवा जक्खा य गुज्झगा । दीसंति सुह मेहता, इड्डि पत्ता महायसा ॥ ११ ॥ जे आयरियउवज्झायाणं, सुस्सूसाariकरा । तेसिं सिक्खा पवडुंति, जलसित्ता इव पायवा ॥ १२ ॥ अप्पणट्ठा परट्ठा वा, सिप्पा नेउणियाणि य। गिहिणो उपभोगट्ठा, इहलोगस्स कारणा ॥ १३ ॥ जेण बंधं वहं घोरं, परियावं च दारुणं । सिक्खमाणा नियच्छंति, जुत्ता ते लिइंदिया ॥ १४ ॥ ते वि तं गुरुं पूयंति, तस्स सिप्पस कारणा । सक्कारंति णमंसंति, तुट्ठा निद्देसवत्तिणो ॥ १५ ॥ किं पुण जे सुयग्गाही, अणंतहिय कामए । आयरिया जं वए भिक्खू, तम्हा तं नाइवत्तए ॥ १६ ॥ नीयं सिज्जं गई ठाणं, नीयं च आसणाणि य । नीयं च पाए वंदिज्जा, नीयं कुज्जा य अंजलिं ॥ १७ ॥ संघइत्ता काएणं, तहा उवहिणामवि । " खमेह अवराहं मे", वडज “न पुणु " त्ति य ॥ १८ ॥ दुग्गओ वा पओएणं, चोइओ वहइ रहं । एवं दुबुद्धि किच्चाणं, वृत्तो वृत्तो पकुव्व ॥ १९ ॥ आलवंते लवंते वा न निसिजाए पडिस्सुणे । मुत्तूण आसणं धीरो, सुस्साए पडिस्सुणे ॥ २० ॥ कालं छंदोवयारं च, पडिलेहित्ताण उहिं । तेहिं तेहिं उवाएहिं तं तं संपडिवायए ॥ २१ ॥ विवत्ती अविणीयस्स, संपत्ती विणियस्स य । जस्सेयं दुहओ नायं, सिक्खं से अभिगच्छइ ॥ २२ ॥ जे यावि चंडे मइइड्डिगारवे, पिसुणे नरे साहसहीणपेसणे | अदिवम्मे विणए अकोविए, असंविभागी न हु तस्स मुक्खो ॥ २३ ॥ णिद्देसवत्ती पुण जे गुरूणं, सुयत्थधम्मा विणयंमि कोविया । तरित्तु ते ओहमिणं दुरुत्तरं खवित्तु कम्मं गइ मुत्तमं गया ॥ २४ ॥ ति- बेमि ॥ इति विणयसमा हिणामणवमज्झयणे बीओ उद्देस समत्तो ॥ ९-२ ॥
९७०