________________
अ० ९ उ० २ अविणयदोसा]
सुत्तागमे
नागं डहरं ति नच्चा, आसायए से अहियाय होइ । एवायरियं पि हु हीलयंतो, नियच्छई जाइपहं खु मंदो ॥ ४ ॥ आसीविसो वावि परं सुरुट्ठो, किं जीवनासाउ परं नु कुज्जा । आयरियपाया पुण अप्पसन्ना, अबोहिआसायण नत्थि मुक्खो ॥ ५ ॥ जो पावगं जलियमवकमिज्जा, आसीविसं वावि हु कोवइज्जा । जो वा विसं खायइ जीवियट्ठी, एसोवमाऽऽसायणया गुरूणं ॥६॥ सिया हु से पावय नो डहिज्जा, आसीविसो वा कुविओ न भक्खे । सिया विसं हालहलं न मारे, न यावि मुक्खो गुरुहीलणाए ॥ ७ ॥ जो पव्वयं सिरसा भित्तुमिच्छे, सुत्तं व सीहं पडिबोहइज्जा । जो वा दए सत्तिअग्गे पहारं, एसोवमाऽऽसायणया गुरूणं ॥ ८॥ सिया हु सीसेण गिरिं पि भिंदे, सिया हु सीहो कुविओ न भक्खे। सिया न भिंदिज व सत्तिअग्गं, न यावि मुक्खो गुरुहीलणाए ॥ ९ ॥ आयरियपाया पुण अप्पसन्ना, अबोहिआसायण नत्थि मुक्खो । तम्हा अणाबाहसुहाभिकंखी, गुरुप्पसायाभिमुहो रमिज्जा ॥ १०॥ जहाहिअग्गी जलणं नमसे, नाणाहुईमंतपयाभिसित्तं । एवायरियं उवचिठ्ठइजा, अणंतनाणोवगओ वि संतो ॥११॥ जस्संतिए धम्मपयाई सिक्खे, तस्संतिए वेणइयं पउंजे। सकारए सिरसा पंजलीओ, कायग्गिरा भो मणसा य निच्चं ॥ १२ ॥ लज्जादयासंजमबंभचेरं, कल्लाणभागिस्स विसोहिठाणं । जे मे गुरू सययमणुसासयंति, ते हं गुरू सययं पूययामि ॥ १३ ॥ जहा निसंते तवणच्चिमाली, पभासई केवलभारहं तु । एवायरिओ सुयसीलबुद्धिए, विरायई सुरमज्ञ व इंदो ॥ १४ ॥ जहा ससी कोमुइजोगजुत्तो, नक्खत्ततारागणपरिवुडप्पा। खे सोहई विमले अब्भमुक्के, एवं गणी सोहइ भिक्खुमज्झे ॥ १५॥ महागरा आयरिया महेसी, समाहिजोगे सुयसीलबुद्धिए । संपाविउकामे अणुत्तराई आराहए तोसइ धम्मकामी ॥ १६ ॥ सुच्चाण मेहावि सुभासियाई, सुस्सूसए आयरियऽप्पमत्तो । आराहइत्ताण गुणे अणेगे, सो पावई सिद्धिमणुत्तरं ॥ १७ ॥ ति-बेमि ॥ इति विणयसमाहिणामणवमज्झयणे पढमो उद्देसो समत्तो ॥ ९-१॥
अह णवमज्झयणे बीओ उद्देसो
मूलाउ खंधप्पभवो दुमस्स, खंधाउ पच्छा समुविंति साहा। साहप्पसाहा विरुहंति पत्ता, तओ सि पुष्पं च फलं रसो य ॥ १॥ एवं धम्मस्स विणओ, मूलं परमो से मुक्खो । जेण कित्तिं सुयं सिग्धं, निस्सेसं चाभिगच्छइ ॥२॥ जे य चंडे मिए थद्धे, दुव्वाई नियडी सढे । वुज्झइ से अविणीयप्पा, कळं सोयगयं जहा