________________
९६८
सुत्तागमे
[दसवेयालियसुतं
॥ ४९ ॥ आयारपन्नत्तिधरं, दिट्ठिवायमहिजगं । वायविक्खलियं नच्चा, न तं उवहसे मुणी ॥५०॥ नक्खत्तं सुमिणं जोगं, निमित्तं मंतभेसजं । गिहिणो तं न आइक्खे, भूयाहिगरणं पयं ॥५१॥ अन्नद्वं पगडं लयणं, भइज सयणासणं । उच्चारभूमिसंपन्नं, इत्थीपसुविवज्जियं ॥ ५२ ॥ विवित्ता य भवे सिज्जा, नारीणं न लवे कहं । गिहिसंथवं न कुजा, कुजा साहूहिं संथवं ॥५३ ॥ जहा कुक्कुडपोयस्स, निच्चं कुललओ भयं । एवं खु बंभयारिस्स, इत्थीविग्गहओ भयं ॥ ५४ ॥ चित्तभित्तिं न निज्झाए, नारिं वा सुअलंकियं । भक्खरं पिव दटूणं, दिहिँ पडिसमाहरे ॥ ५५ ॥ हत्थपायपडिच्छिन्नं, कण्णनासविगप्पियं । अवि वाससयं नारिं, बंभयारी विवजए ॥ ५६ ॥ विभूसा इत्थिसंसग्गो, पणीयरसभोयणं । नरस्सत्तगवेसिस्स, विसं तालउडं जहा ॥ ५७ ॥ अंगपञ्चंगसंठाणं, चारुल्लवियपेहियं । इत्थीणं तं न निज्झाए, कामरागविवड्डणं ॥ ५८ ॥ विसएसु मणुन्नेसु, पेम नाभिनिवेसए । अणिचं तेसिं विनाय, परिणामं पोग्गलाण य ॥ ५९ ॥ पोग्गलाणं परिणामं, तेसिं नच्चा जहा तहा। विणीयतण्हो विहरे, सीईभूएण अप्पणा ॥ ६० ॥ जाइ सद्धाइ निक्खंतो, परियायठाणमुत्तमं । तमेव अणुपालिज्जा, गुणे आयरियसम्मए ॥ ६१ ॥ तवं चिमं संजमजोगयं च, सज्झायजोगं च सया अहिट्ठए । सूरे व सेणाइ समत्तमाउहे, अलमप्पणो होइ अलं परेसिं ॥६२ ॥ सज्झायसज्झाणरयस्स ताइणो, अपावभावस्स तवे रयस्स । विसुज्झई जं सि मलं पुरेकडं, समीरियं रुप्पमलं व जोइणा ॥ ६३ ॥ से तारिसे दुक्खसहे जिइंदिए, सुएण जुत्ते अममे अकिंचणे । विरायई कम्मघणम्मि अवगए, कसिणब्भपुडावगमे व चंदिमे ॥ ६४ ॥ त्ति-बेमि ॥ इति आयारपणिही णामं अट्टममज्झयणं समत्तं ॥ ८॥
अह विणयसमाही णामं णवममज्झयणं
पढमो उद्देसो
थंभा व कोहा व मयप्पमाया, गुरुस्सगासे विणयं न सिक्खे । सो चेव उ तस्स अभूइभावो, फलं व कीयस्स वहाय होइ ॥ १ ॥ जे यावि मंदित्ति गुरुं विइत्ता, डहरे इमे अप्पसुए त्ति नच्चा । हीलंति मिच्छं पडिवजमाणा, करंति आसायणं ते गुरूणं ॥२॥ पगईए मंदा वि भवंति एगे, डहरा वि य जे सुयबुद्धोववेया । आयारमंता गुणसुट्ठियप्पा, जे हीलिया सिहिरिव भास कुज्जा ॥ ३ ॥ जे यावि