________________
अ० ८ साहुभासावण्णणं]
सुत्तागमे
अप्पिच्छे सुहरे सिया । आसुरत्तं न गच्छिज्जा, सुच्चा णं जिणसासणं ॥ २५ ॥ कण्णसुक्खेहिं सद्देहिं, पेमं नाभिनिवेसए । दारुणं कक्कसं फासं, काएण अहियासए ॥ २६ ॥ खुहं पिवासं दुस्सिजं, सीउण्हं अरइं भयं । अहियासे अव्वहिओ, देहदुक्खं महाफलं ॥ २७ ॥ अत्थंगयंमि आइच्चे, पुरत्था य अणुग्गए । आहारमाइयं सव्वं, मणसा वि न पत्थए ॥ २८ ॥ अतिंतिणे अचवले, अप्पभासी मियासणे । हविज्ज उयरे दंते, थोवं लद्धं न खिसए ॥ २९ ॥ न बाहिरं परिभवे, अत्ताणं न समुक्कसे । सुयलाभे न मजिजा, जच्चा तवस्सिबुद्धिए ॥ ३० ॥ से जाणमजाणं वा, कटु आहम्मियं पयं । संवरे खिप्पमप्पाणं, बीयं तं न समायरे ॥ ३१ ॥ अणायारं परक्कम्म, नेव गूहे न निण्हवे । सुई सया वियडभावे, असंसत्ते जिइंदिए ॥ ३२ ॥ अमोहं वयणं कुन्जा, आयरियस्स महप्पणो । तं परिगिज्झ वायाए, कम्मुणा उववायए ॥ ३३ ॥ अधुवं जीवियं नच्चा, सिद्धिमग्गं वियाणिया। विणियट्टिज भोगेसु, आउं परिमियमप्पणो ॥ ३४ ॥ बलं थामं च पेहाए, सद्धामारुग्गमप्पणो । खेत्तं कालं च विनाय, तहप्पाणं निजुंजए ॥ ३५ ॥ जरा जाव न पीडेइ, वाही जाव न वड्डइ । जाविंदिया न हायंति, ताव धम्म समायरे ॥ ३६ ॥ कोहं माणं च मायं च, लोभं च पाववड्ढणं । वमे चत्तारि दोसे उ, इच्छंतो हियमप्पणो ॥ ३७ ॥ कोहो पीइं पणासेइ, माणो विणयनासणो। माया मित्ताणि नासेइ, लोभो सव्वविणासणो॥ ३८ ॥ उवसमेण हणे कोहं, माणं मद्दवया जिणे । मायं चजवभावेण, लोभं संतोसओ जिणे ॥ ३९ ॥ कोहो य माणो य अणिग्गहीया, माया य लोभो य पवढमाणा ।
चत्तारि एए कसिणा कसाया, सिंचंति मूलाई पुणब्भवस्स ॥ ४० ॥ राइणिएसु विणयं पउंजे, धुवसीलयं सययं न हावइज्जा । कुम्मुव्व अल्लीणपलीणगुत्तो, परक्कमिज्जा तवसंजमम्मि ॥४१॥ निदं च न बहु मन्निज्जा, सप्पहासं विवजए। मिहो कहाहिं न रमे, सज्झायम्मि रओ सया ॥ ४२ ॥ जोगं च समणधम्मम्मि, मुंजे अणलसो धुवं । जुत्तो य समणधम्मम्मि, अटुं लहइ अणुत्तरं ॥ ४३ ॥ इहलोगपारत्तहियं, जेणं गच्छइ सुग्गइं। बहुसुयं पजुवासिजा, पुच्छिज्जत्थविणिच्छयं ॥ ४४ ॥ हत्थं पायं च कायं च, पणिहाय जिइंदिए । अल्लीणगुत्तो निसिए, सगासे गुरुणो मुणी ॥ ४५ ॥ न पक्खओ न पुरओ, नेव किच्चाण पिट्ठओ । न य ऊरं समासिज्जा, चिट्ठिजा गुरुणंतिए ॥ ४६ ॥ अपुच्छिओ न भासिजा, भासमाणस्स अंतरा । पिट्ठिमंसं न खाइजा, मायामोसं विवज्जए ॥ ४७ ॥ अप्पत्तियं जेण सिया, आसु कुप्पिज वा परो। सव्वसो तं न भासिज्जा, भासं अहियगामिणिं ॥ ४८ ॥ दिद्वं मियं असंदिद्धं, पडिपुण्णं वियं जियं । अयंपिरमणुव्विग्गं, भासं निसिर अत्तवं