________________
९६३
अ० ७ संकियभासाणिसेहो] सुत्तागमे बंभचेरस्स, पाणाणं च वहे वहो। वणीमगपडिग्घाओ, पडिकोहो अगारिणं ॥ ५८ ॥ अगुत्ती बंभचेरस्स, इत्थीओ वावि संकणं । कुसीलवड्डणं ठाणं, दूरओ परिवजए ॥ ५९ ॥ तिण्हमन्नयरागस्स, निसिज्जा जस्स कप्पइ । जराए अभिभूयस्स, वाहियेस्स तवस्सैिणो ॥ ६०॥ (१७ ) वाहिओ वा अरोगी वा, सिणाणं जो उ पत्थए। वुकंतो होइ आयारो, जढो हवइ संजमो ॥ ६१ ॥ संतिमे सुहुमा पाणा, घसासु भिलगासु य । जे य भिक्खू सिणायंतो, वियडेणुप्पिलावए ॥ ६२ ॥ तम्हा ते न सिणायंति, सीएण उसिणेण वा । जावजीवं वयं घोरं, असिणाणमहिठ्ठगा ॥ ६३ ॥ सिणाणं अदुवा ककं, लोद्धं पउमगाणि य । गायस्सुव्वट्टणट्ठाए, नायरंति कयाइ वि ॥ ६४ ॥ (१८) नगिणस्स वावि मुंडस्स, दीहरोमनहंसिणो । मेहुणा उवसंतस्स, किं विभूसाए कारियं ॥ ६५॥ विभूसावत्तियं भिक्खू, कम्मं बंधइ चिक्कणं । संसारसायरे घोरे, जेणं पडइ दुरुत्तरे ॥ ६६ ॥ विभूसावत्तियं चेयं, बुद्धा मन्नति तारिस । सावजबहुलं चेयं, नेयं ताईहिं सेवियं ॥ ६७ ॥ खवेंति अप्पाणममोहदंसिणो, तवे रया संजमअजवे गुणे । धुणंति पावाइं पुरेकडाइं, नवाइं पावाइं न ते करेंति ॥ ६८ ॥ सओवसंता अममा अकिंचणा, सविजविजाणुगया जसंसिणो । उउप्पसन्ने विमले व चंदिमा, सिद्धिं विमाणाई उति ताइणो ॥ ६९ ॥ त्ति-बेमि ॥ इति महल्लियायारकहा णामं छट्टमज्झयणं समत्तं ॥ ६॥
अह सुवकसुद्धी णामं सत्तममज्झयणं
चउण्हं खलु भासाणं, परिसंखाय पन्नवं । दुण्हं तु विणयं सिक्खे, दो न भासिज्ज सव्वसो ॥ १ ॥ जा य सच्चा अवत्तव्वा, सच्चामोसा य जा मुसा। जा य बुद्धेहिऽणाइण्णा, न तं भासिज्ज पन्नवं ॥ २॥ असच्चमोसं सच्चं च, अणवजमककसं । समुप्पेहमसंदिद्धं, गिरं भासिज्ज पन्नवं ॥ ३ ॥ एयं च अट्ठमन्नं वा, जंतु नामेइ सासयं । स भासं सच्चमोसं च, तं पि धीरो विवजए ॥ ४ ॥ वितहं पि तहामुत्ति, जं गिरं भासए नरो। तम्हा सो पुट्ठो पावेणं, किं पुण जो मुसं वए ॥ ५॥ तम्हा "गच्छामो वक्खामो, अमुगं वा णे भविस्सइ । अहं वा णं करिस्सामि, एसो वा णं करिस्सइ” ॥६॥ एवमाइ उ जा भासा, एसकालम्मि संकिया। संपयाईयमढे वा, तं पि धीरो विवज्जए ॥ ७ ॥ अईयम्मि य कालम्मि, पञ्चुप्पन्नमणागए। जमढे तु न जाणिज्जा, “एवमेयं” ति नो वए॥ ८ ॥ अईयम्मि य कालम्मि, पञ्चुप्पन्नमणागए। जत्थ संका भवे तं तु, "एवमेयं" ति नो वए ॥ ९॥ अईयम्मि य कालम्मि,