________________
सुत्तागमे
९६२
[ दसवेयालियसुतं रंभ, जावज्जीवाए वज्जए ॥ ३२ ॥ (३) जायतेयं न इच्छंति, पावगं जलइत्तए । तिक्खमन्नयरं सत्थं, सव्वओ वि दुरासयं ॥ ३३ ॥ पाईणं पडिणं वावि, उर्दू अणुदिसामवि । अहे दाहिणओ वावि, दहे उत्तरओ वि य ॥ ३४ ॥ भूयाणमेसमाघाओ, हव्ववाहो न संसओ । तं पईवपयावट्ठा, संजया किंचि नारभे ॥ ३५ ॥ तम्हा एयं वियाणित्ता, दोसं दुग्गइवड्डणं । तेउकायसमारंभ, जावज्जीवाए वजए ॥ ३६ ॥ (४) अणिलस्स समारंभ, बुद्धा मन्नति तारिसं । सावजबहुलं चेयं, नेयं ताईहिं सेवियं ॥३७॥ तालियंटेण पत्तेण, साहाविहुयणेण वा । न ते वीइउमिच्छंति, वीयावेऊण वा परं ॥ ३८ ॥ जं पि वत्थं व पायं वा, कंवलं पायपुंछणं । न ते वायमुईरंति, जयं परिहरंति य ॥ ३९ ॥ तम्हा एयं वियाणित्ता, दोसं दुग्गइवड्डणं । वाउकायसमारंभ, जावज्जीवाए वजए ॥ ४० ॥ (५) वणस्सई न हिंसंति, मणसा वयसा कायसा । तिविहेण करणजोएण, संजया सुसमाहिया ॥ ४१ ॥ वणस्सई विहिंसंतो, हिंसई उ तयस्सिए । तसे य विविहे पाणे, चक्खुसे य अचक्खुसे ॥ ४२ ॥ तम्हा एयं वियाणित्ता, दोसं दुग्गइवढणं । वणस्सइसमारंभ, जावज्जीवाए वजए ॥ ४३ ॥ ( ६-१२ ) तसकायं न हिंसंति, मणसा वयसा कायसा । तिविहेण करणजोएण, संजया सुसमाहिया ॥ ४४ ॥ तसकायं विहिंसंतो, हिंसई उ तयस्सिए। तसे य विविहे पाणे, चक्खुसे य अचक्खुसे ॥ ४५ ॥ तम्हा एयं वियाणित्ता, दोसं दुग्गइवडणं । तसकायसमारंभ, जावज्जीवाए वजए ॥ ४६ ॥ (१३) जाइं चत्तारिऽभुजाई, इसिणाहारमाइणि । ताइं तु विवज्जतो, संजमं अणुपालए ॥ ४७ ॥ पिंड सिजं च वत्थं च, चउत्थं पायमेव य । अकप्पियं न इच्छिज्जा, पडिगाहिज कप्पियं ॥ ४८ ॥ जे नियागं ममायंति, कीयमुद्देसियाहडं । वहं ते समणुजाणंति, इइ वुत्तं महेसिणा ॥ ४९ ॥ तम्हा असणपाणाई, कीयमुद्देसियाहडं । वजयंति ठियप्पाणो, निग्गंथा धम्मजीविणो ॥ ५० ॥ (१४) कंसेसु कंसपाएसु, कुंडमोएसु वा पुणो । भुंजतो असणपाणाई, आयारा परिभस्सइ ॥५१॥ सीओदगसमारंभे, मत्तधोयणछड्डणे । जाई छंनंति भूयाई, दिट्ठो तत्थ असंजमो ॥ ५२ ॥ पच्छाकम्मं पुरेकम्मं, सिया तत्थ न कप्पइ । एयमढें न भुंजंति, निग्गंथा गिहिभायणे ॥ ५३ ॥ (१५) आसंदीपलियंकेसु, मंचमासालएसु वा । अणायरियमजाणं, आसइत्तु सइत्तु वा ॥ ५४ ॥ नासंदीपलियंकेस, न निसिज्जा न पीढए । निग्गंथाऽपडिलेहाए, बुवुत्तमहिट्ठगा ॥ ५५ ॥ गंभीरविजया एए, पाणा दुप्पडिलेहगा। आसंदी-पलियको य, एयमढें विवज्जिया ॥ ५६ ॥ (१६) गोयरग्गपविट्ठस्स, निसिज्जा जस्स कप्पइ। इमेरिसमणायारं, आवजइ अबोहियं ॥ ५७ ॥ विवत्ती