________________
अ० ६ आउकायरक्खाहिगारो]
सुत्तागमे
सिणाणं सोहवजणं ॥ ८ ॥ (१) तत्थिमं पढमं ठाणं, महावीरेण देसियं । अहिंसा निउणा दिट्ठा, सव्वभूएसु संजमो ॥ ९ ॥ जावंति लोए पाणा, तसा अदुव थावरा । ते जाणमजाणं वा, न हणे नो वि घायए ॥ १० ॥ सव्वे जीवा वि इच्छंति, जीविउं न मरिजिउं । तम्हा पाणिवहं घोरं, निग्गंथा वज्जयंति णं ॥ ११ ॥ (२) अप्पणट्ठा परट्ठा वा, कोहा वा जइ वा भया। हिंसगं न मुसं बूया, नो वि अन्नं वयावए ॥ १२ ॥ मुसावाओ य लोगंमि, सव्वसाहूहिं गरिहिओ। अविस्सासो य भूयाणं, तम्हा मोसं विवजए ॥ १३ ॥ (३) चित्तमंतमचित्तं वा, अप्पं वा जइ वा बहुं । दंतसोहणमित्तं पि, उग्गहंसि अजाइया ॥ १४ ॥ तं अप्पणा न गिण्हंति, नो वि गिण्हावए परं । अन्नं वा गिण्हमाणं पि, नाणुजाणंति संजया ॥ १५ ॥ (४) अवंभचरियं घोरं, पमायं दुरहिट्ठियं । नायरंति मुणी लोए, भेयाययणवज्जिणो ॥ १६ ॥ मूलमेयमहम्मस्स, महादोससमुस्सयं । तम्हा मेहुणसंसग्गं, निग्गंथा वज्जयंति णं ॥ १७ ॥ (५) विडमुब्भेइमं लोणं, तिलं सप्पिं च फाणियं । न ते सन्निहिमिच्छंति, नायपुत्तवओरया ॥ १८ ॥ लोहस्सेस अणुप्फासे, मन्ने अन्नयरामवि । जे सिया सन्निहीकामे, गिही पव्वइए न से ॥ १९ ॥ जंपि वत्थं व पायं वा, कंबलं पायपुंछणं । तं पि संजमलजट्ठा, धारंति परिहरंति य ॥ २० ॥ न सो परिग्गहो वुत्तो, नायपुत्तेण ताइणा । “मुच्छा परिग्गहो वुत्तो”, इइ वुत्तं महेसिणा ॥ २१ ॥ सव्वत्थुवहिणा बुद्धा, संरक्खणपरिग्गहे । अवि अप्पणो वि देहमि, नायरंति ममाइयं ॥ २२ ॥ (६) अहो निच्चं तवोकम्मं, सव्ववुद्धेहिं वण्णियं । जा य लज्जासमा वित्ती, एगभत्तं च भोयणं ॥ २३ ॥ संतिमे सुहुमा पाणा, तसा अदुव थावरा । जाइं राओ अपासंतो, कहमेसणियं चरे ॥ २४ ॥ उदउल्लं बीयसंसत्तं, पाणा निव्वडिया महिं । दिया ताइं विवजिज्जा, राओ तत्थ कहं चरे ॥ २५ ॥ एयं च दोसं दट्टणं, नायपुत्तेण भासियं । सव्वाहारं न भुजंति, निग्गंथा राइभोयणं ॥ २६ ॥ (१) पुढविकायं न हिंसंति, मणसा वयसा कायसा । तिविहेण करणजोएण, संजया सुसमाहिया ॥ २७ ॥ पुढविकायं विहिंसंतो, हिंसई उ तयस्सिए । तसे य विविहे पाणे, चक्खुसे य अचक्खुसे ॥ २८ ॥ तम्हा एयं वियाणित्ता, दोसं दुग्गइवडणं । पुढविकायसमारंभ, जावजीचाए वज्जए ॥ २९ ॥ (२) आउकायं न हिंसंति, मणसा वयसा कायसा । तिविहेण करणजोएण, संजया सुसमाहिया ॥ ३० ॥ आउकायं विहिंसंतो, हिंसई उ तयस्सिए । तसे य विविहे पाणे, चक्खुसे य अचक्खुसे ॥ ३१ ॥ तम्हा एयं वियाणित्ता, दोसं दुग्गइवढणं । आउकायसमा१ फासुयं।
६१ सुत्ता.