________________
अ० ५ उ० १ आलोयणविही] सुत्तागमे
९५७ संजया ॥ ६९ ॥ कंद मूलं पलंबं वा, आमं छिन्नं च सन्निरं । तुंबागं सिंगबेरं च, आमगं परिवजए ॥ ७० ॥ तहेव सत्तुचुण्णाई, कोलचुण्णाइं आवणे । सक्कुलिं फाणियं पूयं, अन्नं वावि तहाविहं ॥ ७१ ॥ विकायमाणं पसढं, रएण परिफासियं । दितियं पडियाइक्खे, “न मे कप्पइ तारिसं" ॥ ७२ ॥ बहुअट्ठिों पुग्गल, अणमिसं वा बहुकंटयं । अत्थियं तिंदुयं बिलं, उच्छुखंड व सिंबलिं ॥ ७३ ॥ अप्पे सिया भोयगजाए, बहुउज्झियधम्मिए। दितियं पडियाइक्खे, “न मे कप्पइ तारिसं” ॥७४ ॥ तहेवुच्चावयं पाणं, अदुवा वारधोयणं । संसेइमं चाउलोदगं, अहणाधोयं विवजए ॥ ७५ ॥ जं जाणेज चिराधोयं, मईए दंसणेण वा । पडिपुच्छिऊण सुच्चा वा, जं च निस्संकियं भवे ॥ ७६ ॥ अजीवं परिणयं नच्चा, पडिगाहिज्ज संजए। अह संकियं भविजा, आसाइत्ताण रोयए ॥ ७७ ॥ “थोवमासायणट्ठाए, हत्थगम्मि दलाहि मे। मा मे अचंबिलं पूर्य, नालं तिण्हं विणित्तए" ॥ ७८ ॥ तं च अचंबिलं पूर्य, नालं तिण्हं विणित्तए । दितियं पडियाइक्खे, "न मे कप्पइ तारिसं" ॥ ७९ ॥ तं च हुज्ज अकामेणं, विमणेण पडिच्छियं । तं अप्पणा न पिबे, नो वि अन्नस्स दावए ॥ ८० ॥ एगंतमवक्कमित्ता, अचित्तं पडिलेहिया। जयं परिढविजा, परिठ्ठप्प पडिक्कमे ॥ ८१॥ सिया य गोयरग्गओ, इच्छिजा परिभुत्तुयं । कुट्ठगं भित्तिमूलं वा, पडिलेहित्ताण फासुयं ॥ ८२ ॥ अणुन्नवित्तु मेहावी, पडिच्छन्नम्मि संवुडे । हत्थगं संपमज्जित्ता, तत्थ भुजिज्ज संजए ॥ ८३॥ तत्थ से भुंजमाणस्स, अट्ठिअं कंटओ सिया । तणकट्ठसक्करं वावि, अन्नं वावि तहाविहं ॥ ८४ ॥ तं उक्खिवित्तु न निक्खिवे, आसएण न छड्डए । हत्थेण तं गहेऊण, एगंतमवक्कमे ॥ ८५ ॥ एगंतमवक्कमित्ता, अचित्तं पडिलेहिया। जयं परिढविजा, परिठ्ठप्प पडिक्कमे ॥ ८६॥ सिया य भिक्खू इच्छिजा, 'सिज्जमागम्म भुत्तुयं । सपिंडपायमागम्म, उंडुयं पडिलेहिया ॥ ८७ ॥ विणएण पविसित्ता, सगासे गुरुणो मुणी । इरियावहियमायाय, आगओ य पडिकमे ॥ ८८ ॥ आभोइत्ताण नीसेसं, अइयारं जहकमं । गमणागमणे चेव, भत्तपाणे व संजए ॥ ८९ ॥ उजुप्पन्नो अणुव्विग्गो, अव्वक्खित्तेण चेयसा । आलोए गुरुसगासे, जं जहा गहियं _१ बहुअट्ठिअं=बहुगट्ठियं-गट्ठिया 'गुठली' ति भासाए, वहुईओ गट्ठियाओ ठियाओ जम्मि तंव०,गकारयकारलोवो,एवं बहुअट्ठिअस्स निप्फत्ती। बहुबीयगं ति अट्ठो। अहवा बहुअट्ठिअं-बहुअ+ट्ठिअं-बहुयाइं बीयाई ठियाइं जंसि तं तारिसं फलं । २ पुग्गलं-प+ उग्गलं-पगरिसेण उग्गलणारिहं-पक्खेवणजुग्गं विजए जंसि तं तारिसं फलविसेसं । ३ अणमिसं ति वा अणण्णासं ति वा एगट्ठा। ४ पणसफलाइयं। ५ अगत्थियरुक्खफलं, अगत्थियस्सऽज्झाहारो अत्थियं । ६ सिद्धी जहा हेट्ठा, णवरं लिंगभेओ पाइयत्तणओ।