________________
अ० ५ उ० १ संकियभत्तपाणणिसेहो ] सुत्तागमे
अजाइया ॥ १८ ॥ गोयरग्गपविट्ठो य, वच्चमुत्तं न धारए । ओगासं फासूयं नच्चा, अणुन्नविय वोसिरे ॥ १९ ॥ नीयं दुवारं तमसं, कुट्टगं परिवज्जए । अचक्खुविसओ जत्थ, पाणा दुप्पडिलेहगा ॥ २० ॥ जत्थ पुप्फाई बीयाई, विप्पइण्णाई कोट्ठए । अहुणोवलित्तं उल्लं, दहूणं परिवज्जए ॥ २१ ॥ एलगं दारगं साणं, वच्छगं वावि कोए । उल्लंघिया न पविसे, विउहित्ताण व संजए ॥ २२ ॥ असंसत्तं पलोइज्जा, नाइदूरावलोयए । उप्फुलं न विणिज्झाए, नियट्टिज्ज अयंपिरो ॥ २३ ॥ अइभूमिं न गच्छेजा, गोयरग्गगओ मुणी । कुलस्स भूमिं जाणित्ता, मियं भूमिं परकमे ॥ २४ ॥ तत्थेव पडिले हिजा, भूमिभागं वियक्खणो । सिणाणस्स य वच्चस्स, संलोगं परिवज्जए ॥ २५ ॥ दगमट्टियआयाणे, वीयाणि हरियाणि य । परिवज्जंतो चिट्ठिजा, सव्विंदिय समाहिए ॥ २६ ॥ तत्थ से चिट्ठमाणस्स आहरे पाणभोयणं । अकप्पियं न गिव्हिज्जा, पडिगाहि कप्पियं ॥ २७ ॥ आहरंती सिया तत्थ, परिसाडिज भोयणं । दिंतियं पडियाइक्खे, “न मे कप्पइ तारिसं” ॥ २८ ॥ संमद्दमाणी पाणाणि, बीयाणि हरियाणि य । असंजमकरिं नच्चा, तारिसिं परिवज्जए ॥ २९ ॥ साह निक्खिवित्ताणं, सचित्तं घाण । तव समणट्ठाए, उदगं संपणुलिया ॥ ३० ॥ ओगाहइत्ता चलइत्ता, आहरे पाणभोयणं । दिंतियं पडियाइक्खे, “न मे कप्पर तारिसं" ॥ ३१ ॥ पुरेकमेण हत्थे, दव्वी भायणेण वा । दिंतियं पडियाइक्खे, “न मे कप्पइ तारिसं” ॥ ३२ ॥ एवं उदउल्ले ससिणिद्धे, ससरक्खे मट्टिया ऊसे । हरियाले हिंगुलए, मणोसिला अंजणे लोणे ॥ ३३ ॥ गेरुय वण्णिय सेढिय, सोरट्ठिय पिट्ठ कुक्कुस कए य । उक्किमसंसट्टे, संसट्टे चेव बोद्धव्वे ॥ ३४ ॥ असंसट्टेण हत्थेण, दव्वीए भायणेण वा । दिजमाणं न इच्छिज्जा, पच्छाकम्मं जहिं भवे ॥ ३५ ॥ संसद्वेण य हत्थेण, दव्वी भायणेण वा । दिज्जमाणं पडिच्छिना, जं तत्थेसणियं भवे ॥ ३६ ॥ दुहं तु भुंजमाणाणं, एगो तत्थ निमंतए । दिजमाणं न इच्छिजा, छंद से पडिलेहए ॥ ३७ ॥ दुहं तु भुंजमाणाणं, दो वि तत्थ निमंतए । दिज्जमाणं पडिच्छिजा, जं तत्थेसणियं भवे ॥ ३८ ॥ गुव्विणीए उवन्नत्थं, विविहं पाणभोयणं । भुंजमाणं विवजिज्जा, भुत्तसेसं पडिच्छए ॥ ३९ ॥ सिया य समणट्ठाए, गुव्विणी कालमासिणी । उडिया वा निसीइज्जा, निसन्ना वा पुणुट्ठए ॥ ४० ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पियं । दिंतियं पडियाइक्खे, "न मे कप्पर तारि ॥ ४१ ॥ थणगं पिज्ज - माणी, दारगं वा कुमारियं । तं निक्खवित्तु रोअंतं, आहरे पाणभोयणं ॥ ४२ ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पियं । दिंतियं पडियाइक्खे, “न मे कप्पइ तारिसं" ॥ ४३ ॥ जं भवे भत्तपाणं तु, कप्पाकप्पम्मि संकियं । दितियं पडियाइक्खे, “न मे
1
९५५