________________
सुत्तागमे
९५२
[दसवेयालियसुक्तं अन्नं उज्जतं वा, घटुंतं वा, भिंदंतं वा, उजालंतं वा, पजालंतं वा, निव्वावंतं वा, न समणुजाणिज्जा । जावज्जीवाए ति विहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि । तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥ ३ ॥ १४॥ से भिक्खू वा, भिक्खुणी वा, संजयविरयपडिहयपञ्चक्खायपावकम्मे, दिआ वा, राओ वा, एगओ वा, परिसागओ वा, सुत्ते वा, जागरमाणे वा, से सिएण वा, विहुयणेण वा, तालियंटेण वा, पत्तण वा, पत्तभंगेण वा, साहाए वा, साहाभंगेण वा, पिहुणेण वा, पिहुणहत्थेण वा, चेलेण वा, चेलकण्णेण वा, हत्थेण वा, मुहेण वा, अप्पणो वा कायं, बाहिरं वावि पुग्गलं, न फूमिजा, न वीइज्जा, अन्नं न फूमाविज्जा, न वीयाविजा, अन्नं फूमंतं वा, वीयंतं वा, न समणुजाणिज्जा । जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि । तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥ ४ ॥ १५ ॥ से भिक्खू वा, भिक्खुणी वा, संजयविरयपडिहयपचक्खायपावकम्मे, दिआ वा, राओ वा,, एगओ वा, परिसागओ वा, सुत्ते वा, जागरमाणे वा, से बीएसु वा, बीयपइटेसु वा,, रूढेसु वा, रूढपइटेसु वा, जाएसुवा, जायपइढेसु वा, हरिएसु वा, हरियपइटेसु वा, छिन्नेसु वा, छिन्नपइट्टेसु वा, सचित्तेसु वा, सचित्तकोलपडिनिस्सिएसु वा, न गच्छिज्जा, न चिट्ठिजा, न निसीइजा, न तुयट्टिजा, अन्नं न गच्छाविजा, न चिट्ठाविज्जा, न निसीयाविजा, न तुयट्टाविज्जा, अन्नं गच्छंतं वा, चिट्ठतं वा, निसीयंतं वा, तुयस॒तं वा, न समणुजाणिज्जा । जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि । तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥ ५ ॥ १६ ॥ से भिक्खू वा, भिक्खुणी वा, संजयविरयपडिहयपञ्चक्खायपावकम्मे, दिआ वा, राओ वा, एगओ वा, परिसागओ वा, सुत्ते वा, जागरमाणे वा, से कीडं वा, पयंगं वा, कुंथु वा, पिपीलियं वा, हत्थंसि वा, पायंसि वा, बाहुंसि वा, उरुंसि वा, उदरंसि वा, सीसंसि वा, वत्थंसि वा, पडिग्गहंसि वा, कंबलंसि वा, पायपुच्छणंसि वा, रयहरणंसि वा, गुच्छगंसि वा, उडुगंसि वा, दंडगंसि वा, पीढगंसि वा, फलगंसि वा, सेजसि वा, संथारगंसि वा, अन्नयरंसि वा तहप्पगारे उवगरणजाए तओ संजयामेव पडिलेहिय पडिलेहिय पमज्जिय पमज्जिय एगंतमवणिज्जा, नो णं संघायमावजिज्जा ॥ ६॥ १७ ॥ अजयं चरमाणो (य) उ, पाणभूयाइं हिंसइ । बंधइ पावयं कम्म, तं से होइ कडुयं फलं. १ फुडीकरणमेयस्स णिसीहऽज्झयणाओ णायव्वं ।