________________
अ० ४ तेडक्कायजीवरक्खाव० ]
सुत्तागमे
भुंजते वि अन्ने न समणुजाणिज्जा । जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काणं न करेमि न कारवेमि करंतं पि अन्नं न समणुजाणामि । तस्स भंते ! पकमामि निंदामि गरिहामि अप्पाणं वोसिरामि । छट्ठे भंते! वए उवट्ठिओमि सव्वाओ राइभोयणाओ वेरमणं ॥ ६ ॥ १० ॥ इच्याई पंच महव्वयाई राइभोयणवेरमणछट्ठाई अत्तहियाए उवसंपजित्ताणं विहरामि ॥ ११ ॥ से भिक्खू वा, भिक्खुणी वा, संजयविरय पडिहयपच्चक्खायपावकम्मे, दिआ वा, राओ वा, एगओ वा, परिसागओ वा, सुत्ते वा, जागरमाणे वा, से पुढविं वा, भित्तिं वा, सिलं वा, लेलं वा, ससरक्खं वा कार्य, ससरक्खं वा वत्थं, हत्थेण वा, पाएण वा, कट्ठेण वा, किलिंचेण वा, अंगुलियाए वा, सलागाए वा, सलागहत्थेण वा, न आलिहिज्जा, न विलिहिज्जा, न घट्टिज्जा, न भिंदिजा, अन्नं न आलिहाविज्जा, न विलिहाविज्जा, न घाविज्जा, न भिंदाविज्जा, अन्नं आलिहंतं वा, विलिहंतं वा, घट्टतं वा, भिदंतं वा, न समणुजा णिज्जा । जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेम करतं पि अन्नं न समणुजाणामि । तस्स भंते! पडिक्कमामि निंदामि रिहामि अप्पाणं वोसिरामि ॥ १ ॥ १२ ॥ से भिक्खू वा, भिक्खुणी वा, संजयविरयपडिहयपच्चक्खायपावकम्मे, दिआ वा, राओ वा, एगओ वा, परिसागओ वा, सुत्ते वा, जागरमाणे वा, से उदगं वा, ओसं वा, हिमं वा, महियं वा, करगं वा, हरितणुगं वा, सुद्धोदगं वा, उदउल्लं वा कार्य, उदउल्लं वा वत्थं, ससिणिद्धं वा कायं, ससिणिद्धं वा वत्थं, न आमुसिज्जा, न संफुसिज्जा, न आवीलिजा, न पवीलिज्जा, न अक्खोडिज्जा, न पक्खोडिज्जा, न आयाविज्जा, न पयाविज्जा, अन्नं न आमुसाविज्जा, न संफुसाविज्जा, न आवीलाविज्जा, न पवीलाविज्जा, न अक्खोडाविज्जा, न पक्खोडाविज्जा, न आयाविज्जा, न पयाविज्जा, अन्नं आमुसंतं वा, संसंतं वा, आवलंत वा, पवीलंत वा, अक्खोडतं वा, पक्खोडतं वा, आयावंतं वा, पयातं वा, न समणुजा णिज्जा । जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेम करतं पि अन्नं न समणुजाणामि । तस्स भंते! पडिकमा मि निंदामि गरिहामि अप्पाणं वोसिरामि ॥ २ ॥ १३ ॥ से भिक्खू वा, भिक्खुणी परिसावा, संजयविरयपडिहयपच्चक्खायपावकम्मे, दिआ वा, राओ वा, एगओ वा, गओ वा, सुत्ते वा, जागरमाणे वा, से अगणिं वा, इंगालं वा, मुम्मुरं वा, अि जालं अलायं वा, वा, सुद्धागणं वा, उक्कं वा, न उंजिज्जा, न घट्टिज्जा, न भिंदिजा, न उजालिजा, न पज्जालिजा, न निव्वाविजा, अन्नं न उंजाविज्जा, न घट्टा विज्जा, न भिंदाविज्जा, न उज्जालाविज्जा, न पजालाविजा, न निव्वाविज्जा,
वा,
९५१