________________
सुत्तागमे
[दसासुयक्खंधो
था (य) निग्गंथीओ य आमंतेत्ता एवं वयासी-“सेणियं रायं चेल्लणादेविं पासित्ता इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था-अहो णं सेणिए राया महिड्डिए जाव सेत्तं साहु, अहो णं चेल्लणादेवी महिड्डिया सुंदरा जाव साहु, से णूणं अज्जो ! अढे समढे ?" हंता ! अत्थि ॥ २४०॥ एवं खलु समणाउसो ! मए धम्मे पण्णत्ते, इ[णा]णमेव निग्गंथे पावयणे सच्चे अणुत्तरे पडिपुण्णे केव[ले] लिए संसुद्धे णेयाउए सल्लगत्तणे सिद्धिमग्गे मुत्तिमग्गे निजाणमग्गे निव्वाणमग्गे अवितहमविसंदिद्धे सव्वदुक्खप्पहीणमग्गे इत्थं ठिया जीवा सिझंति बुझंति मुञ्चति परिनिव्वायंति सव्वदुक्खाणमंतं क(र)रेंति ॥ २४१ ॥ जस्स णं धम्मस्स निग्गंथे सिक्खाए उवट्ठिए विहरमाणे पुरा-दिगिंछाए पुरा-पिवासाए पुरा-वायाऽयवेहिं पुरा-पुढे विरूवरूवेहिं परिसहोवसग्गेहिं उदिण्ण. कामजाए विहरिजा, से य परकमेज्जा, से य परकममाणे पासेज्जा-जे इमे उग्गपुत्ता महामाउया भोगपुत्ता महामाउया, तेसिं अण्णयरस्स अइजायमाणस्स निजायमाणस्स पुरओ महं दासीदासकिंकरकम्मकरपुरिसाणं अं(तो)ते परिक्खित्तं छत्तं भिंगारं गहाय निग्गच्छंति ॥२४२ ॥ तयाणंतरं च णं पुरओ म(ह)हाआसा आस(ध)वरा उभओ ते(पा)सिं नागा नाग-वरा पिट्ठओ र(ह)हा रहवरा संगेल्लि से तं उ(च्छि)द्धरियसेय(च)छत्ते अब्भुग्गयभिंगारे पग्गहियतालियंटे प(वीइय)वियन्न सेयचामरा बालवीयणीए अभिक्खणं अभिक्खणं अइजाइ य निजाइ य, सप्पभा सपुव्वावरं च णं ण्हाए सव्वालंकारविभूसिए महइमहालियाए कूडागारसालाए महइमहालयंसि सिंहासणंसि जाव सव्वरा [त्तिणी इ(णि)एणं जोइणा झियायमाणेणं इत्थिगुम्मपरिखुडे महारवे हयनगीयवाइयतंतीतलतालतुडियघणमु(यं)इंगमद्दलपडुप्पवाइयरवेणं उरालाई माणुस्सगाई कामभोगाई भुंजमाणे विहरइ॥२४३ ॥ तस्स णं एगमवि आणवेमाणस्स जाव चत्तारि पंच अवुत्ता चेव अब्भुटुंति-भण देवाणुप्पिया ! किं करेमो ? किं उवणेमो ? किं आहरेमो ? किं आविद्धामो ? किं भे हियइच्छियं ? किं ते आसगस्स सयइ ? जंपासित्ता णिग्गंथे णियाणं करेइ-जइ इमस्स तवनियमसंजमबंभचेरवासस्स तं चेव जाव साहु। एवं खलु समणाउसो ! णिग्गंथे णियाणं किच्चा तस्स ठाणस्स अणालोइय अप्पडिकंते कालमासे कालं किच्चा अण्णयरे देवलोएसु देवत्ताए उववत्तारो भवइ महिडिएसु जाव चिरट्टिइएसु, से णं तत्थ देवे भवइ म[ह] हिडिए जाव चिरट्ठिइए, तओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता जे इमे उग्गपुत्ता महा. माउया भोगपुत्ता महामाउया एएसि णं अन्नयरंसि कुलंसि पुत्तत्ताए पञ्चायाइ ॥२४४ ॥ से णं तत्थ दारए भवइ सुकुमालपाणिपाए जाव सुरूवे, तए णं से दारए
१ विसेसट्ठा देक्खह सूयगडदोच्चसुयक्खंधदुइयज्झयणं ।