________________
द० १० भ० नि० नियाणभावुप्पत्ति० पुच्छा] सुत्तागमे
तित्थयरे जाव पुव्वाणुपुब्बिं चरमाणे जाव संजमेणं तवसा अप्पाणं भावेमाणे विहरइ, तं म(हा)हप्फलं. देवाणुप्पिए ! तहारूवाणं अर]रिहंताणं जाव तं गच्छामो णं देवाणुप्पिए! समणं भगवं महावीरं वंदामो नमंसामो सकारेमो सम्माणेमो कल्लाणं मंगलं देवयं चेइयं पज्जुवासामो, एयं णे इहभवे य परभवे य हियाए सुहाए खमाए निस्से(य)साए जाव अणुगामियत्ताए भविस्सइ । तए णं सा चेल्लणादेवी सेणियस्स रण्णो अंतिए एयमढें सोचा निसम्म हट्टतुट्ठ जाव पडिसुणेइ २ त्ता जेणेव मजणघरे तेणेव उवागच्छइ २ त्ता ण्हाया किं ते वरपायपत्तनेउरा मणिमेहलाहाररइयउवचिया कडगखड्डुगएगावलिकंठसुत्तमरगवतिसरयवरवलयहेमसुत्तयकुंडलउजोवियाणणा रयणविभूसियंगी चीणंसुयवत्थपरिहिया दुगुल्लसुकुमालकंतरमणिजउत्तरिजा सव्वोउयसुरभिकुसुमसुंदररइयपलंबसोहणकंतविकसंतचित्तमाला वरचंदणचच्चिया वराभरणविभूसियंगी कालागुरुधूवधूविया सिरिसमाणवेसा बहूहिं खुजाहिं० चिलाइयाहिं जाव महत्तरगविंदपरिक्खित्ता जेणेव वाहिरिया उवट्ठाणसाला जेणेव सेणि[य]ए राया तेणेव उवागच्छइ। तए णं से सेणिए राया चेल्लणादेवीए सद्धिं धम्मियं जाणप्पवरं दुरूहइ २ त्ता सकोरिंटमल्लदामेणं छत्तेणं धरिजमाणेणं उववाइ(य)गमेणं णेयव्वं जाव पजुवासइ, एवं चेलणादेवी जाव महत्तरगपरिक्खित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ त्ता समणं भगवं महावीरं वंदइ नमसइ सेणियं रायं पुरओ काउं ठिइया चेव जाव पज्जुवासइ ॥ २३६ ॥ तए णं समणे भगवं महावीरे सेणियस्स रन्नो भंभसारस्स चेल्लणादेवीए तीसे य महइमहालियाए परिसाए इसिपरिसाए मुणिपरिसाए मणु(य)स्सपरिसाए देवपरिसाए अणेगसयाए जाव धम्मो कहिओ, परिसा पडिगया, सेणि[य]ओ राया पडिगओ ॥२३७ ॥ तत्थेगइयाणं निग्गंथाणं निग्गंधीण य सेणियं रायं चेल्लणं च देविं पासित्ताणं इमे एयारूवे अज्झत्थिए जाव संकप्पे समुप्पज्जित्था-अहो णं सेणिए राया महिड्डिए जाव महासुक्खे जे णं ण्हाए सव्वालंकारविभूसिए चेलणादेवीए सद्धिं उरालाई माणुस्सगाई भोगभोगाइं भुंजमाणे विहरइ, जइ इमस्स सुचरियस्स तवनियमसंजमवंभचेरगुत्तिफलवित्तिविसेसे अत्थि तया वयमवि आगमेस्साणं इमाइं ताइं उरालाई एयाख्वाइं माणुस्सगाई भोगभोगाइं भुंजमाणा विहरामो, से तं साहु ॥ २३८ ॥ अहो णं चेल्लणादेवी महिड्डिया जाव महासुक्खा जा णं व्हाया सव्वालंकारविभूसिया सेणिएणं रण्णा सद्धिं उरालाई माणुस्सगाई भोगभोगाइं भुंजमाणी विहरइ, जइ इमस्स सुचरियस्स तवनियमसंजमवंभचेरवासस्स कल्लाणे फलवित्तिविसेसे अस्थि वयमवि आगमिस्साणं इमाइं एयारूवाइं उरालाइं जाव विहरामो, से तं साहुणी] ॥२३९॥अजो ! त्ति समणे भगवं महावीरे ते बहवे निग्गं