________________
द० १० बिइयं नियाणकम्मं ] सुत्तागमे
०
उम्मुकबालभावे विण्णायपरिणय [[म] मेत्ते जोव्वणगमणुप्पत्ते सयमेव पेइयं पडिवज्जइ, तस्स णं अइजायमाणस्स वा० पुरओ महं दासीदास जाव किं ते आसगस्स सयइ ?॥ २४५ ॥ तस्स णं तहप्पगारस्स पुरिसजायस्स तहारूवे समणे वा माहणे वा उभओ कालं केवलिपन्नत्तं धम्ममाइक्खेज्जा ? हंता ! आइक्खेज्जा, से णं पडिसुणेज्जा ? णो इणट्ठे समट्ठे, अभविए णं से तस्स धम्मस्स सर्व [णा ] याए, से य भवइ महिच्छे महारंभे महापरिग्गहे अहम्मिए जाव दाहिणगामी नेरइए आग (मे) मिस्साणं दुलहबोहिए यावि भवइ, तं एवं खलु समणाउसो ! तस्स णियाणस्स इमेयारूवे • फलविवागे जं णो संचाएइ केवलिपन्नत्तं धम्मं पडिणित ॥ २४६ ॥ एवं खलु समणाउसो ! म धम्मे पण्णत्ते, इणमेव णिग्गंथे पावयणे जाव सव्वदुक्खाणमंतं करेंति, जस्स णं धम्मस्स निग्गंथी सिखाए उवट्ठिया विहरमाणी पुरा - दिगिंछाए ... उदिणका माया विहरेज्जा, सा य परक्कमेज्जा, साय परकममाणी पासेज्जा - से जा इमा इत्थिया भवइ एगा एगजाया एगाभरणपिहिणा तेलपेला इव सुसंगोविया चेलपेला इव सुसंपरिग्गहिया रयणकरंडगसमा [णी]णा, तीसे णं अइजायमाणीए वा निज्जायमाणीए चा पुरओ महं दासीदास तं चेव जाव किं भे आसगस्स सयइ ? जं पासित्ता णिग्गंथी णियाणं करेइ-जइ इमस्स सुचरियस्स तवनियमसंजमबंभचेर जाव भुंजमाणी विहरामि, से (त्तं) तं साहु । एवं खलु समणाउसो ! णिग्गंधी णियाणं किच्चा तस्स ठाणस्स अणालोइय अप्पडिक्कंता कालमासे कालं किच्चा अण्णयरेसु देवलोएस देवत्ताए स्ववत्तारो भवइ महिडिएसु जाव सा गं तत्थ देवे भवइ जाव भुंजमाणी विहरइ, सा णं ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अनंतरं चयं चइत्ता जे इमे भवंति उग्गपुत्ता महामाउया भोगपुत्ता महामाज्या एएसि णं अण्णयरंसि कुलंसि दारियत्ताए पच्चायाइ, सा णं तत्थ दारिया भवइ सुकुमाला जाव सुरूवा ॥ २४७ ॥ तए णं तं दारियं अम्मापियरो उ[आ] मुकबालभावं विष्णायपरिणयमेत्तं जोव्वणगमणुप्पत्तं पडिरूवेण सुक्केण पडिरूवस्स भत्तारस्स भारियत्ताए दलयंति, सा ர் तस्स भारिया भवइ एगा एगजाया इट्ठा कंता जाव रयणकरंडगसमाणा, तीसे अजायमाणी वा निज्जायमाणीए वा पुरओ महं दासीदास जाव किं ते आसगस्स सयइ ? ॥ २४८ ॥ तीसे णं तहप्पगाराए इत्थियाए तहारूवे समणे वा माहणे वा उभयकाल केवलिपन्नत्तं धम्मं आइक्खेज्जा ? हंता ! आइक्खेज्जा, सा णं भंते ! डिसुजा ? णो इणट्ठे समट्ठे, अभविया णं सा तस्स धम्मस्स सवणयाए, सा य भवइ महिच्छा महारंभा महापरिग्गहा अहम्मिया जाव दाहिणगामि० णेरइ० आगमि -
सावए ति अट्ठो ।
९४१