________________
द० ९ वीसइमं म० मो० ठाणं ]
सुत्तागमे
९३५ कहिओ, परिसा पडिगया ॥ १८९ ॥ अजो ! ति समणे भगवं महावीरे बहवे निग्गंथा य निग्गंधीओ य आमंतेत्ता एवं वयासी - "एवं खलु अजो ! तीसं मोहणिजठाणाई जाई इमाई इत्थी [ओ] वा पुरिसो वा अभिक्खणं अभिक्खणं आ[यारे]यरमाणे वा समायरमाणे वा मोहणिज्जत्ताए कम्मं पकरेइ, तंजहा - जे (यावि) केइ तसे पाणे, वारिमज्झे विगाहिया । उदएणक्कम्म मारे (ई) इ, महामोहं पकुव्व ॥ १९० ॥ पाणिणा संपिहित्ताणं, सोयमावरिय पाणिणं । अंतोनदंतं मारेइ, महामोहं पकुव्व ॥ १९१॥ जायतेयं समारब्भ, बहुं ओरंभिया जणं । अंतो धूमेण मारे (ज्जा ) इ, महामोहं पकुव्वइ ॥ १९२॥ सीसम्मि जो (जे) पहणइ, उ (त्ति)त्तमंगम्मि चेयसा । विभज्ज मत्थयं फाले, महामोहं पकुव्व ॥ १९३ ॥ सीसं वेढेण जे केइ, आवेढेइ अभिक्खणं । तिव्वासुभसमायारे, महामोहं पकुव्व ॥ १९४ ॥ पुणो पुणो पणिहिए, हणित्ता उवहसे जणं । फलेणं अदुव दंडेणं, महामोहं पकुव्वइ ॥ १९५ ॥ गूढायारी निगूहिज्जा, मायं मायाए छायए । असच्चवाई णिण्हाइ, महामोहं पकुव्वइ ॥ १९६ ॥ धंसेइ जो अभूएणं, अक्म्मं अत्तकम्मुणा । अदुवा तुमकासित्ति, महामोहं पकुव्वइ ॥ १९७ ॥ जाणमाणो परि[सओ] साए, सच्चामोसाणि भासइ । अक्खीणझंझे पुरिसे, महामोहं पकुव्व ॥ १९८ ॥ अणायगस्स नयवं, दारे तस्सेव धंसिया । विउलं विक्खोभरत्ताणं, किच्चा णं पडिवाहिरं ॥ १९९ ॥ उवगसंतंपि पित्ता, पडिलोमाहिं वग्गुहिं । भोगभोगे वियारेइ, महामोहं पकुव्वइ ॥ २०० ॥ अकुमारभूए जे केइ, कुमारभूति हं वए । इत्थीविसयगेहीए, महामोहं पकुव्वइ ॥ २०१ ॥ अवभयारी जे केइ, बंभयारिति हं वए । गद्दहेव गवां मज्झे, विस्सरं नयई नदं ॥ २०२ ॥ अप्पणो अहिए बाले, मायामोस बहुं भसे । इत्थीविसयगेहीए, महामोहं पकुव्वइ ॥ २०३ ॥ जं निस्सिए उव्वहइ, जससाहिगमेण वा । तस्स लुब्भइ वित्तंमि, महामोहं कुव्व ॥ २०४ ॥ ईसरेण अदुवा गामेणं, अणि (स् ) सरे ईसरीकए । तस्स संपहीणस्स, सिरी अतुलमागया ॥ २०५ ॥ ई (इस्) सादोसेण आविट्ठे, क्लुसाविलचेयसे । जे अंतरायं चेएइ, महामोहं पकुव्वइ ॥ २०६ ॥ सप्पी जहा अंडरडं, भत्तारं जो विहिंसइ । सेणावई पसत्थारं, महामोहं पकुव्व ॥ २०७ ॥ जे नायगं च रस्स, नेयारं निगमस्स वा । सेट्ठि बहुरवं हंता, महामोहं पकुव्व ॥ २०८ ॥ बहुजणस्स यारं, दी (वं ) व ताणं च पाणिणं । एयारिसं नरं हंता, महामोहं पकुव्वइ ॥ २०९ ॥ उवद्वियं पडिविरयं, संजयं सुतवस्सियं । विउ (वु) कम्म धम्माओ भंसेइ, महामोहं पकुव्व ॥ २१० ॥ तहेवाणंतणाणीणं, जिणाणं वरदंसिणं । तेसिं अवण्णवं वाले, महामोहं पकुव्व ॥ २११ ॥ नेया (इ) उयस्स मग्गस्स, दुट्ठे अवयरई बहुं ।