________________
वि० ५० स० ४१ उ०१] सुत्तागमे
९३५ वारस वा सोलस वा संखेज्जा वा असंखेज्जा वा उववज्जति, ते णं भंते ! जीवा कि संतरं उववजन्ति निरंतरं उववजन्ति ? गोयमा ! संतरंपि उववजन्ति निरंतरंपि उववजंति, संतरं उवव जमाणा जहन्नेगं एकं समयं उक्नोसेणं असंखेजा समया अंतरं कटु उववजन्ति, निरंतरं उववज्जमाणा जहन्नेणं दो समया उक्कोसेणं असंखेज्जा समया अणुसमयं अविरहियं निरंतरं उववजन्ति, ते णं भते ! जीवा जंसमयं कडजुम्मा तंसमयं तेओगा जममयं तेओगा तंसमयं कडजुम्मा ? गोयमा ! णो इणढे समढे, जंसमयं कडजुम्मा तंसमय दावरजुम्मा जंसमयं दावरजुम्मा तंसमयं कडजुम्मा ? नो इणढे समढे, समयं कडजुम्मा तंसमयं कलिओगा जंसमयं कलिओगा तंसमयं कडजुम्मा ? णो इणढे समढे । ते णं भंते ! जीवा कहं उववजन्ति ? गोयमा । से जहानामए पवए पवमाणे एवं जहा उववायसए जाव नो परप्पओगेणं उववजन्ति । ते णं भंते ! जीवा किं आयजसे गं उववजन्ति आयअजसेणं उववजन्ति ? गोयमा! नो आय जसेणं उववज्जति आयअजसेणं उववजन्ति, जइ आयअजसेगं उववजन्ति किं आयजसं उवजीवंति आयअजसं उवजीवंति ? गोयमा ! नो आयजसं उवजीवंति आयअजसं उवजीवंति, जइ आयअजसं उवजीवंति किं सलेस्मा अलेस्सा ? गोयमा ! सलेस्सा नो अलेस्सा, जइ सलेस्सा किं सकिरिया अकिरिया ? गोयमा ! सकिरिया नो अकिरिया, जइ सकिरिया तेणेव भवग्गहणेणं सिझंति जाव अंतं करेंति ? णो इणढे समढे । रासीजुम्मकडजुम्मअसुरकुमारा णं भंते । कओ उववजन्ति ? जहेव नेरइया तहेव निरवसेसं एवं जाव पंचिंदियतिरिक्खजोणिया नवरं वगस्सइकाइया जाव असखेज्जा वा अगंता वा उववनंति सेसं तं चेव, मणुस्सावि एवं चेव जाव नो आयजसेणं उववजन्ति आयअजसेगं उववजंति, जइ आयअजसेणं उववजन्ति कि आयजस उवजीवंति आयअजसं उवजीवंति ? गोयमा ! आयजसपि उवजीवंति आयअजसपि उवजीवंति, जइ आयजसं उवजीवंति किं सलेस्सा अलेस्सा ? गोयमा । सलेस्सावि अलेस्सावि, जइ अलेस्सा किं सकिरिया अकिरिया ? गोयमा ! नो सकिरिया अकिरिया, जइ अकिरिया तेणेव भवग्गहणेणं सिझंति जाव अंतं करेंति ? हंता सिझंति जाव अंतं करेन्ति, जइ सलेस्सा किं सकिरिया अकिरिया १ गोयमा ! सकिरिया नो अकिरिया, जइ सकिरिया तेणेव भवग्गहणेणं सिझंति जाव अंतं करेन्ति ? गोयमा ! अत्थेगइया तेणेव भवग्गहणेणं सिझंति जाव अंतं करेन्ति अत्थेगइया नो तेणेव भवग्गणेणं सिझंति जाव अंतं करेन्ति, जइ आयअजसं उवजीवंति कि सलेस्सा अलेस्सा ? गोयमा ! सलेस्सा नो अलेस्सा, जइ सलेस्सा