________________
सुत्तागमे
[भगवई सुक्कलेस्सा वा नो सम्मट्टिी मिच्छादिट्ठी नो सम्मामिच्छादिट्ठी नो नाणी अन्नाणी एवं जहा काहलेस्ससए नवरं नो विरया अविरया नो विरयाविरया संचिट्टणा ठिई य जहा ओहियउद्देसए समुग्घाया आइलगा पंच उव्वट्टणा तहेव अणुत्तरविमाणवज्ज सव्वपाणा० णो इणढे समठे सेसं जहा कण्हलेस्ससए जाव अणंतग्युत्तो, एवं मोलससुवि जुम्मसु । सेवं भंते ! २ त्ति ॥ पढमसमयअभवसिद्धियकडजुम्म २ सन्निपंचिंदिया णं भंते ! कओ उववजन्ति ? जहा सन्नीणं पढमसमयउद्देसए तहेव नवरं सम्मत्तं सम्मामिच्छत्तं नाणं च सव्वत्थ नत्यि सेसं तहेव । सेवं भंते ! २ नि ॥ एवं एत्थवि एकारस उद्देसगा कायव्चा पढमनइयपंचमा एकगमा सेसा अट्टवि एक्कगमा । सेवं भंते ! • त्ति ॥ पढमं अभवसिद्धियमहाजुम्मसयं समत्तं ॥ चत्तालीसइमे सए पन्नरसमं सयं समत्तं ॥ १५ ॥ कण्हलेस्सअभवसिद्धियक्रडजुम्म२सन्निपंचिदिया णं भंते ! कओ उववजन्ति ? जहा एएसिं चेव ओहियसयं तहा कण्हलेस्ससयंपि नवरं ते णं भंते ! जीवा कण्हलेस्सा ? हंता कण्हलेस्सा, ठिई संचिट्ठणा य जहा कण्हलेस्ससए सेसं तं चेव । सेवं भंते ! २ त्ति ॥ विइयं अभवसिद्धियमहाजुम्मसयं ॥ चत्तालीसइमे सए सोलसमं सयं समत्तं ॥ १६ ॥ एवं छहिवि लेस्साहिं छ सया कायव्वा जहा कण्हलेस्ससयं नवरं संचिट्ठणा ठिई य जहेव ओहियपए तहेव भाणियव्वा, नवरं सुक्कलेस्साए उक्लोसेणं एकतीसं सागरोवमाई अंतोमुहुत्तमन्भहियाई, ठिई एवं चेव नवरं अतोमुहुत्तं नत्थि जहन्नगं तहेव सव्वत्थ सम्मत्तनाणाणि नत्थि विरई विरयाविरई अणुत्तरविमाणोववत्ति एयाणि नत्यि, सव्वपाणा० णो इणढे समढे । सेत्रं भंते ! सेवं भंते ! त्ति ॥ एवं एयाणि सत्त अभवसिद्धियमहाजुम्मसयाणि भवन्ति । सेवं भंते ! २ त्ति ॥ एवं एयाणि एकवीसं सन्निमहाजुम्मसयाणि । सव्वाणिवि एक्कासीइमहाजुम्मसया समत्ता ॥ ८६४ ॥ चत्तालीसइमं सयं समत्तं ॥ __ कइ णं भंते । रासीजुम्मा पन्नत्ता ? गोयमा । चत्तारि रासीजुम्मा पन्नत्ता, तंजहा-कडजुम्मे जाव कलिओगे, से केणटेणं भंते ! एवं वुच्चइ चत्तारि रासीजुम्मा पन्नत्ता तंजहा-कडजुम्मे जाव कलिओगे? गोयमा ! जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे चउपज्जवसिए सेत्तं रासीजुम्मकडजुम्मे, एवं जाव जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे एगपज्जवसिए सेत्तं रासीजुम्मकलिओगे, से तेणढेगं जाव कलिओगे । रासीजुम्मकडजुम्मनेरइया णं भंते ! कओ उववजन्ति०? इववाओ जहा वकंतीए, ते णं भंते ! जीवा एगसमएणं केवइया उववजन्ति ? गोयमा ! चत्तारि वा अट्ठ वा