________________
९३६
सुत्तागमे
[ भगवई
०
कि सकिरिया अकिरिया ? गोयमा ! सकिरिया नो अकिरिया, जइ सकिरिया तेणेव भवग्गहणं सिज्यंति जाव अंनं करें ति ? गोयमा ! नो इगट्ठे समट्ठे । वाणमंतरजोइसियवेमाणिया जहा नेरइया । सेवं भंते ! सेवं भंते । त्ति ॥ इचत्तालीसइमे रासीजुम्मसए पडमो उद्देसो ॥ ४१|१ || रासीजुम्मनेओगनेरइया णं भंते । कओ उववजंति० ? एवं चेत्र उद्देसओ भाणियन्त्रो नवरं परिमाणं तिन्नि वा सत्त वा एक्कारस वा पन्नरस वा संखेजा वा असंखेजा वा उववज्जति संतरं तहेव, ते णं भंते ! जीवा जैसमयं तेओगा तंसमयं कडजुम्मा जैसमयं कडजुम्मा तंसमयं तेओगा ? गोयमा ! णो इण्डे समट्टे, जंसमयं तेओगा तसमयं दावरजुम्मा जंगमयं दावरजुम्मा तंसमयं तेओगा ? गोयमा ! णो इणट्टे सम, एवं कलिओगेणवि समं, सेसं तं चैव जाव वेमाणिया नवरं रववाओ सव्वेसिं जहा वक्रंतीए । सेवं भंते । सेवं भंते ! ति ॥ ४१|२ || रासीजुम्मदावर - जुम्मनेरइया णं भंते ! कओ उववजन्ति • ? एवं चेव उद्देसओ नवरं परिमाणं दो वा छवा दस वा संखेज्जा वा असंखेजा वा उववज्जंति संवेहो, ते णं भते ! जीवा जंसमयं दावरजुम्मा तंसमयं कडजुम्मा जंसमयं कडजुम्मा तंसमयं दावरजुम्मा ? णो इणट्ठे समट्ठे, एवं तेओएणवि समं, एवं कलिओगेणवि समं, सेसं जहा पढमुद्दे - सए जाव वेमाणिया । सेवं भंते ! २त्ति ॥ ४१।३ ॥ रासीजुम्म कलिओ गनेरइया णं भंते ! कओ उववज्जंति ० ? एव चेव नवरं परिमाणं एक्को वा पंच वा नव वा तेरस वा संखेज्जा वा असंखेजा वा उववज्जन्ति संवेहो, ते णं भंते ! जीवा जसमयं कलिओगा तंसमयं कडजुम्मा जंसमयं कडजुम्मा तंसमयं कलिओगा ? नो इणट्ठे समट्ठे, एवं तेओगेणवि समं, एवं दावरजुम्मेणवि समं, सेसं जहा पढमुद्देसए एवं जाव वेमाणिया । सेत्र भंते ! २ति ॥४१॥४॥ कम्हलेस्सरा सीजुम्मकडजुम्मनेरड्या णं भते ! कओ उववज्जन्ति ० ? उववाओ जहा धूमप्पभाए सेसं जहा पढमुद्देसए, असुरकुमाराणं तहेव एवं जात्र वागमतराणं मणुस्साणवि जहेव नेरइयागं आयअजस उवजीवंति अलेस्सा अकिरिया तेणेव भवग्गहणेग सिज्झति एवं (न) भाणि - यव्वं सेसं जहा पढमुद्देसए । सेवं भंते । सेव भंते । त्ति ॥ ४१॥ ५ ॥ कण्हलेस्सतेओगेहिवि एवं चेत्र उद्देसओ, सेवं भंते ! २ति ॥ ४१| ६ || कण्हलेस्सदावरजुम्मेहिवि एवं चेव उद्देओ । सेवं भंते ! २ति ॥ ४१।७ ॥ कण्हलेस्सकलिओगेहिवि एवं चेव उद्देसओ परिमाणं संवेहो य जहा ओहिएसु उद्देसएसु । सेवं भंते । २ ति ॥ ४१1८ ॥ जहा कण्हलेस्सेहिं एवं नीललेस्सेहिवि चत्तारि उद्देमगा भाणियव्वा निरवसेसा, नवरं नेरइयाणं उववाओ जहा वालुयप्पभाए सेसं तं चेव । सेवं भंते !
I
1