________________
वि०
१० प० स०३३-१ उ० १]
सुत्तागमे
९१३
जंति कि नेरइएस उववज्जंति तिरिक्खजोणिएसु उववजंति० उव्वट्टणा जहा वक्ती । ते णं भंते ! जीवा एगसमएणं केवइया उव्वट्टंति ? गोयमा ! चत्तारि वा अट्ठ वा वारस वा सोलस वा सखेजा वा असंखेजा वा उव्वदृंति, ते णं भंते! जीवा कहं उव्वति ? गोयमा ! से जहानामए पवए एवं तहेव, एवं सो चेव गमओ जाव आयप्पओगेण उव्वहंति नो परम्पओगेणं उब्वति, रयणप्पभापुढवि(नेरइए) खुट्टागड जुम्म० एव रयणप्पभाएवि एवं जाव असत्तमाएवि, एवं खुड्डागतेओगखुट्टागदावरजुम्मखुड्डागकलिओगा नवरं परिमाणं जाणियव्वं, सेसं तं चेव । सेवं भते ! २ति ॥ ८४१ ||३२|१ ॥ कण्हलेस्सकडजुम्मनेरइया एव एएणं क्रमेण जहेव उववायसए अट्ठावीसं उद्देगा भणिया तहेव उव्वट्टणास एवि अट्ठावीसं उद्देसगा भाणियव्वा निरवसेसा नवरं उव्वट्टतित्ति अभिलावो भाणियव्वो, सेसं तं चेव । सेवं भंते । २ त्ति जाव विहरइ ॥ ८४२ ॥ बत्तीसइमं उववट्टणासयं समत्तं ॥
विहा णं भंते ! एगिंदिया प० ? गोयमा । पंचविहा एगिंदिया प०, तं०पुढविकाइया जाव वणरसइकाइया, पुढविकाइया णं भंते । कइविहा प० ? गोयमा ! दुविहा प०, तं ० - सुहुमपुढविकाइया य वायरपुढविकाइया य, सुहुमपुढविकाइयाणं भंते ! कइविहा प० ? गोयमा ! दुविहा प०, तंजहा - पज्जत्तसुहुमपुढविकाइया य अपजत्तसुमपुढविकाइया य, बायरपुढविकाइया णं भंते । कइविहा प० ? गोयमा ! एवं चेव, एवं आउकाइयावि चउकएणं भेदेणं भाणियव्वा एवं जाव वणस्सइकाइया (णं)। अपजत्तसुहुमपुढविकाइयाणं भंते ! कइ कम्मप्पगडीओ प० ? गोयमा ! अट्ठ कम्मप्पगडीओ प०, तं०- नाणावरणिजं जाव अंतराइयं, पज्जत्तसुहुम पुढविकाइयाणं भंते 1 कइ कम्मप्पगडीओ प० ? गोयमा ! अट्ठ कम्मप्पगडीओ प०, तंजहा - नाणावर णिज्जं जाव अंतराइयं । अपजत्तबायरपुढविकाइयाणं भंते ! कइ कम्मप्पगडीओ प० ? गोयमा । एवं चेव ८, पजत्तवायरपुढविकाइयाणं भंते । कइ कम्मप्पगडीओ प० ? एवं चेव ८, एवं एएणं कमेण जाव बायरवणस्सइकाइयाणं पज्जत्तगाणंति । अपज्जत्तसुहुमपुढविकाइया णं भंते ! कइ कम्मप्पगडीओ वंधंति ? गोयमा ! सत्तविहवंधगावि अट्ठविहवंधगावि सत्त वंधमाणा आउयवज्जाओ सत्त कम्मप्पगडीओ वंधति अट्ठ वंधमाणा पडिपुन्नाओ अट्ठ कम्मप्पगडीओ बंधति, पज्जत्तसुहुमपुढविकाइया णं भंते । कइ कम्मप्पगडीओ वंधंति ? एवं चेव, एवं सव्वे जाव पज्जत्तवायरवणस्सइकाइया णं भंते ! कइ कम्मप्पगडीओ वंधंति ? एवं चेव । अपज्जत्तसुहुमपुढविक्राइया णं भंते ! कइ कम्मप्पगडीओ वेदेंति ? गोयमा । चउद्दस कम्मप्पगडीओ वेदेंति, तं० - नाणावरणिजं जाव अंतराइयं, सोइंदियवज्झं चक्खि
1
५८ सुत्ता०