________________
म० १-उ० २]
सुत्तागमे __ से ,भिक्खू वा भिक्खुणी वा गाहावइकुलं पिडवायपडियाए अणुपविठे समाणे से जं पुण जाणेजा, असणं वा (४) अमिपोसहिएसु वा, अद्धमासिएसु वा, मासिएसु वा, दोमासिएसु वा, तिमासिएसु वा, चाउमासिएसु वा, पंचमासिएसु वा, छमासिएसु वा, उऊसु वा, उऊसंधीसु वा, उउपरियट्टेसु वा, वहवे समणमाहणअतिहिकिवणवणीमगे एगाओ उक्खाओ परिएसिज्जमाणे पेहाए, दोहिं उक्खाहिं परिएसिज्जमाणे पेहाए, तिहिं उक्खाहि परिएसिजमाणे पेहाए, चउहिं उक्खाहिं परिएसिजमाणे पेहाए, कुंभीमुहाओ वा कलोवाइओ वा, संणिहिसंणिचयाओ वा परिएसिज्जमाणे पेहाए तहप्पगारं असणं (४) अपुरिसंतरकडं जाव अणासेवियं अफासुयं अणेसणिज णो पडिगाहिज्जा ॥५४० ॥ अह पुण एवं जाणिज्जा पुरिसंतरकडं जाव आसेवियं फासुयं जाव पडिगाहिजा ॥ ५४१ ॥ से भिक्खू वा (२) जाव पविठू समाणे जाइं पुण कुलाइं जाणिज्जा; तंजहा-उग्गकुलाणि वा भोगकुलाणि वा, राइण्णकुलाणि वा, खत्तियकुलाणि वा, इक्खागकुलाणि वा, हरिवंसकुलाणि वा, एसियकुलाणि वा, वेसियकुलाणि वा, गंडागकुलाणि वा, कोट्टागकुलाणि वा, गामरक्खकुलाणि वा, वोकसालियकुलाणि वा, अण्णयरेसु वा तहप्पगारेसु कुलेसु अदुगुंछिएसु अगरहिएसु वा, असणं वा (४) फासुयं एसणिज जाव पडिगाहिज्जा ॥ ५४२ ॥ से भिक्खू वा (२) गाहावइकुलं पिंडवायपडियाए अणुपविढे समाणे से जं पुण जाणेजा असणं वा (४) समवाएसु वा, पिंडणियरेसु वा, इंदमहेसु वा, खंदमहेसु वा, रुद्दमहेसु वा, मुगुंदमहेसु वा, भूयमहेसु वा, जक्खमहेसु वा, णागमहेसु वा, थूभमहेसु वा, रुक्खमहेसु वा, गिरिमहेसु वा, दरिमहेसु वा, अगडमहेसु वा, तडागमहेसु वा, दहमहेसु वा, णईमहेसु वा, सरमहेसु वा, सागरमहेसु वा, आगरमहेसु वा, अण्णयरेसु वा तहप्पगारेसु विरुवरुवेसु महामहेसु वट्टमाणेसु, वहवे समणमाहणअतिहिकिवणवणीमए एगाओ उक्खाओ परिएसिज्जमाणे पेहाए, दोहिं जाव संणिहिसंणिचयाओ वा परिएसिज्नमाणे पेहाए तहप्पगारं असणं वा (४) अपुरिसंतरकडं जाव णो पडिगाहिज्जा ॥५४३ ॥ अह पुण एवं जाणिज्जा, दिण्णं जं तेसिं दायव्वं, अह तत्थ भुंजमाणे पेहाए गाहावइभारियं वा, गाहावइभगिणि वा, गाहावइपुत्तं वा, गाहावइधूयं वा, सुण्डं वा, धाइं वा, दासं वा, दासिं वा, कम्मकरं वा, कम्मकार वा, से पुव्वामेव आलोएजा, आउसि त्ति वा भगिणित्ति वा, दाहिसि मे इत्तो अन्नयरं भोयणजायं? से सेवं वयंतस्स परो असणं वा (४) आहटु दलएज्जा तहप्पगारं असणं वा (४) सयं वा पुण जाएज्जा, परो वा से देजा, फासुयं जाव पडिगाहिजा ॥ ५४४ ॥ से भिक्खू वा (२) परं अद्धजोयणमेराए
दाहिति में कार वा से पुश्य वा, सह वा, हावहभारियं वा,